________________
द्वितीयमध्ययनं द्विस्थानकम् । प्रथम उद्देशकः ।
३५
कषायाः, तेषु भवा सांपरायिकी, सा ह्यजीवस्य पुद्गलराशेः कर्मातापरिणतिरूपा जीवव्यापारस्याविवक्षणादजीवक्रियेति, सा च सूक्ष्मसम्परायान्तानां गुणस्थानकवतां भवतीति ३।
पुनरन्यथा द्वे- दो किरियेत्यादि । काइया चेव त्ति कायेन निर्वृत्ता कायिकी कायव्यापारः, तथा अहिगरणिया चेव त्ति अधिक्रियते आत्मा नरकादिषु येन तदधिकरणम् अनुष्ठानं बाह्यं वा वस्तु, इह च बाह्यं विवक्षितं खड्गादि, तत्र भवा आधिकरणिकीति ४।
कायिकी द्विधा- अणुवरयकायकिरिया चेव त्ति अनुपरतस्य अविरतस्य सावद्यात् मिथ्यादृष्टे : सम्यग्दृष्टेर्वा कायक्रिया उत्क्षेपादिलक्षणा कर्मबन्धनिबन्धनमनुपरतकायक्रिया, तथा दुप्पउत्तकायकिरिया चेव त्ति दुष्प्रयुक्तस्य दुष्टप्रयोगवतो दुष्प्रणिहितस्येन्द्रियाण्याश्रित्येष्टा-ऽनिष्टेन्द्रियविषयप्राप्तौ मनाक् सङ्गनिर्वेदगमनेन तथा अनिन्द्रियमाश्रित्याशुभमनःसङ्कल्पद्वारेणापवर्गमार्गं प्रति दुर्व्यवस्थितस्य, प्रमत्तसंयतस्येत्यर्थः, कायक्रिया दुष्प्रयुक्तकायक्रियेति ५।
आधिकरणिकी द्विधा, तत्र संजोयणाहिगरणिया चेव त्ति यत् पूर्वं निर्वर्त्तितयोः खड्ग-तन्मुष्ट्यादिकयोरर्थयोः संयोजनं क्रियते सा संयोजनाधिकरणिकी, तथा णिव्वत्तणाहिकरणिया चेव त्ति यच्चादितस्तयोनिवर्त्तनं सा निर्वर्त्तनाधिकरणिकीति ६।
पुनरन्यथा द्वे- पाउसिया चेव त्ति प्रद्वेषो मत्सरस्तेन निर्वृत्ता प्राद्वेषिकी, तथा पारियावणिया चेव त्ति परितापनं ताडनादिदुःखविशेषलक्षणं तेन निर्वृत्ता पारितापनिकीति ७
आद्या द्विधा- जीवपाउसिया चेव त्ति जीवे प्रद्वेषाज्जीवप्राद्वेषिकी, तथा अजीवपाउसिया चेव त्ति अजीवे पाषाणादौ स्खलितस्य प्रद्वेषादजीवप्राद्वेषिकीति ८।
द्वितीयाऽपि द्विधा- सहत्थपारियावणिया चेव त्ति स्वहस्तेन स्वदेहस्य परदेहस्य वा परितापनं कुर्वतः स्वहस्तपारितापनिकी, तथा परहत्थपारियावणिया चेव त्ति परहस्तेन तथैव तत् कारयतः परहस्तपारितापनिकीति ९।
अन्यथा द्वे- पाणाइवायकिरिया चेव त्ति प्रतीता, तथा अपच्चक्खाणकिरिया