________________
प्रथममध्ययनम् एकस्थानकम् ।
एगो भगवं वीरो तेत्तीसाए सह निव्वुओ पासो ।
छत्तीसएहिं पंचहिं सएहिं नेमी उ सिद्धिगओ ॥ [आव० नि० ३०८] इत्यादि । [सू० ४६] अणुत्तरोववातिया णं देवा णं एगं रतणिं उटुंउच्चत्तेणं पन्नत्ता।
__ [टी०] एकाकी वीरो निर्वृत इत्युक्तम्, निर्वृतक्षेत्रासन्नानि चानुत्तरविमानानीति तन्निवासिदेवमानमाह- अणुत्तरेत्यादि, अनुत्तरत्वादनुत्तराणि विजयादिविमानानि, तेषु य उपपातो जन्म स विद्यते येषां तेऽनुत्तरोपपातिकास्ते, णंकारौ वाक्यालङ्कारे, देवाः सुरा एकां रत्निं हस्तं यावत् उर्दूउच्चत्तेणं ति वस्तुनो ह्यनेकधोच्चत्वम्, ऊर्ध्वस्थितस्यैकमपरं तिर्यस्थितस्यान्यत् गुणोन्नतिरूपम्, तत्रेतरापोहेनोर्ध्वस्थितस्य यदुच्चत्वं तोच्चत्वमित्यागमे रूढमिति तेनोवोच्चत्वेन, अनुस्वारः प्राकृतत्वात्, प्रज्ञप्ताः प्ररूपिताः सर्वविद्भिरिति ।
[सू० ४७] अदाणक्खत्ते एगतारे पन्नत्ते १। चित्ताणक्खत्ते एगतारे पन्नत्ते २। सातीणक्खत्ते एगतारे पन्नत्ते ३॥
[टी०] देवाधिकारादेव नक्षत्रदेवानाम् अद्दानक्खत्ते इत्यादिना कण्ठ्येन सूत्रत्रयेण तारैकत्वमुक्तम्, तारा च ज्योतिर्विमानरूपेति, कृत्तिकादिषु च नक्षत्रेष्विदं ताराप्रमाणम्
छ ६ प्पंच ५ तिन्नि ३ एगं १ चउ ४ तिग ३ रस ६ वेय ४ जुयल २ जुयलं च २ । इंदिय ५ एगं १ एगं १ विसय ५ ऽग्गि ३ समुद्द ४ बारसगं १२ ॥ चउरो ४ तिन्नि य ३ तिय ३ तिय ३ पंच ५ सत्त ७ बे २ बे २ भवे तिया तिन्नि ३-३-३। रिक्खे तारपमाणं जइ तिहितुलं हयं कज्जं ॥ [ ] ति ॥
इह चैकस्थानकानुरोधान्नक्षत्रत्रयस्य ताराप्रमाणमुक्तम्, शेषनक्षत्राणां तु प्रायोऽग्रेतनाध्ययनेषु तद् वक्ष्यति, यस्तु क्वचिद्विसंवादस्ताराप्रमाणस्य स तथाविधप्रयोजनेषु तिथिविशेषस्य नक्षत्रविशेषयुक्तस्याशुभत्वसूचनार्थत्वेनोक्तगाथयोर्मतान्तरभूतत्वान्न बाधक इति ।
[सू० ४८] एगपदेसोगाढा पोग्गला अणंता पन्नत्ता, एवमेगसमयट्टितीया। एगगुणकालगा पोग्गला अणंता पन्नत्ता, जाव एगगुणलुक्खा पोग्गला अणंता पन्नत्ता ।
॥ एगट्ठाणं समत्तं ॥