________________
३८०
इय मंगुल आयरिए मंगुलसीसे मुणेयव्वे ॥२५॥ [सू० ३५०] चत्तारि मच्छा पन्नत्ता, तंजहा-अणुसोतचारी, पडिसोतचारी, अंतचारी, मज्झचारी २२ । एवामेव चत्तारि भिक्खागा पन्नत्ता, तंजहाअणुसोयचारी, पडिसोयचारी, अंतचारी, मज्झचारी २३ ।
चत्तारि गोला पन्नत्ता, तंजहा-मधुसित्थगोले, जउगोले, दारुगोले, मट्टियागोले २४ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहामधुसित्थगोलसमाणे ह्व [= ४], २५ ।
चत्तारि गोला पन्नत्ता, तंजहा-अयगोले, तउगोले, तंबगोले, सीसगोले २६ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-अयगोलसमाणे जाव सीसगोलसमाणे २७ ।।
चत्तारि गोला पन्नत्ता, तंजहा-हिरण्णगोले, सुवन्नगोले, रयणगोले, वइरगोले २८ । एवामेव चत्तारि पुरिसजाया पन्नत्ता, तंजहा-हिरण्णगोलसमाणे जाव वइरगोलसमाणे २९ ।
चत्तारि पत्ता पन्नत्ता, तंजहा-असिपत्ते, करपत्ते, खुरपत्ते, कलंबचीरितापत्ते ३० । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-असिपत्तसमाणे जाव कलंबचीरितापत्तसमाणे ३१ । ।
चत्तारि कडा पन्नत्ता, तंजहा-सुंठकडे, विदलकडे, चम्मकडे, कंबलकडे ३२। एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-सुंठकडसमाणे जाव कंबलकडसमाणे ३३ ।
[सू० ३५१] चउव्विहा चउप्पया पन्नत्ता, तंजहा-एगखुरा, दुखुरा, गंडीपदा, सणप्फदा ३४ ।
चउव्विहा पक्खी पन्नत्ता, तंजहा-चम्मपक्खी, लोमपक्खी, सामुग्गपक्खी, विततपक्खी ३५ ।
चउव्विहा खुद्दपाणा पन्नत्ता, तंजहा-बेइंदिया, तेइंदिया, चउरिंदिया, संमुच्छिमपंचिंदियतिरिक्खजोणिया ३६ ।