________________
३७९
चतुर्थमध्ययनं चतुःस्थानकम् । चतुर्थ उद्देशकः । णो सव्वाधिवती ह्व [= ४], १४ ।।
[सू० ३४७] चत्तारि मेहा पन्नत्ता, तंजहा-पुक्खलसंवट्टते, पजुन्ने, जीमूते, झिम्मे । पुक्खलसंवदृते णं महामेहे एगेणं वासेणं दस वाससहस्साई भावेति, पजुन्ने णं महामेहे एगेणं वासेणं दस वाससताई भावेति, जीमूते णं महामेहे एगेणं वासेणं दस वासाइं भावेति, झिम्मे णं महामेहे बहूहिं वासेहिं एगं वासं भावेति वा ण वा भावेति १५ ।।
[सू० ३४८] चत्तारि करंडगा पन्नत्ता, तंजहा-सोवागकरंडते, वेसिताकरंडते, गाहावतिकरंडते, रायकरंडते १६ । एवामेव चत्तारि आयरिया पन्नत्ता, तंजहा-सोवागकरंडगसमाणे, वेसिताकरंडगसमाणे, गाहावतिकरंडगसमाणे, रायकरंडगसमाणे १७ ।।
[सू० ३४९] चत्तारि रुक्खा पत्नत्ता, तंजहा-साले नाममेगे सालपरियाते, साले नाममेगे एरंडपरियाए, एरंडे नाम एगे सालपरियाए, एरंडे नाम एगे एरंडपरियाए, १८ । एवामेव चत्तारि आयरिया पन्नत्ता, तंजहा-साले णाममेगे सालपरिताते, साले णाममेगे एरंडपरिताते, एरंडे णाममेगे० ह [= ४], १९।
चत्तारि रुक्खा पन्नत्ता, तंजहा-साले णाममेगे सालपरियाले, साले णामं एगे एरंडपरियाले, एरंडे नामं एगे ह [= ४], २० । एवामेव चत्तारि आयरिया पन्नत्ता, तंजहा-साले नाममेगे सालपरियाले, साले णामं एगे एरंडपरियाले ह्व [= ४], २१।
सालदुममज्झयारे जह साले णाम होति दुमराया । इय सुंदर आयरिए सुंदरसीसे मुणेतव्वे ॥२२॥ एरंडमज्झयारे जह साले णाम होति दुमराया । इय सुंदर आयरिए मंगुलसीसे मुणेयव्वे ॥२३॥ सालदुममज्झयारे एरंडे णाम होति दुमराया । इय मंगुल आयरिए सुंदरसीसे मुणेयव्वे ॥२४॥ एरंडमज्झयारे एरंडे णाम होइ दुमराया ।