SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ चतुर्थमध्ययनं चतुःस्थानकम् । चतुर्थ उद्देशकः । ३७५ ४, १ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-अंतोसल्ले णाममेगे णो बाहिंसल्ले ह्व [= ४], २ ।। __चत्तारि वणा पन्नत्ता, तंजहा-अंतो दुढे नामं एगे णो बाहिं दुट्टे, बाहिं दुढे नामं एगे नो अंतो दुढे ह्व [= ४], ३ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-अंतो दुढे नाममेगे नो बाहिं दुढे ह्व = ४], ४ । चत्तारि पुरिसजाता पन्नत्ता, तंजहा-सेजंसे णाममेगे सेजंसे, सेजंसे नाममेगे पावंसे, पावंसे णामं एगे सेजंसे, पावंसे णाममेगे पावंसे १ । चत्तारि पुरिसजाया पन्नत्ता, तंजहा-सेजसे णाममेगे सेजसे त्ति सालिसए, सेजंसे णाममेगे पावंसे त्ति सालिसते ह्व [= ४], २ । ___ चत्तारि पुरिसजाता पन्नत्ता, तंजहा-सेयंसे त्ति णाममेगे सेयंसे त्ति मन्नति, सेयंसे त्ति णाममेगे पावंसे त्ति मन्नति ह [= ४], ३ ।। चत्तारि पुरिसजाता पन्नत्ता, तंजहा-सेयंसे णाममेगे सेयंसे त्ति सालिसते मन्नति, सेयंसे णाममेगे पावंसे त्ति सालिसते मन्नति ह्व [= ४], ४। चत्तारि पुरिसजाया पन्नत्ता, तंजहा-आघवतित्ता णाममेगे णो परिभावतित्ता, परिभावतित्ता णाममेगे णो आघवतित्ता ह्व [= ४], ५ । चत्तारि पुरिसजाया पन्नत्ता, तंजहा-आघवतित्ता णाममेगे नो उंछजीविसंपन्ने, उंछजीविसंपन्ने णाममेगे णो आघवतित्ता ह्व [= ४], ६ । चउव्विहा रुक्खविगुव्वणा पन्नत्ता, तंजहा-पवालत्ताए, पत्तत्ताए, पुप्फत्ताए, फलत्ताए । [टी०] उक्ता आत्मचिकित्सकाः, अथ चिकित्स्यं व्रणं दृष्टान्तीकृत्य पुरुषभेदानाहचत्तारीत्यादि चतुःसूत्री सुगमा, नवरम् अन्त: मध्ये शल्यं यस्य, अदृश्यमानमित्यर्थः तत्तथा १, बाहिंसल्ले त्ति यच्छल्यं व्रणस्यान्तरल्पं बहिस्तु बहु तद्बहिरिव बहिरित्युच्यते, अतो बहिः शल्यं यस्य तत्तथा, यदि पुनः सर्वथैव तत्ततो बहिः स्यात् तदा शल्यतैव न स्याद्, उद्धृतत्वे वा भूतभावितया स्यादपीति २, यत्र पुनरन्तर्बहु बहिरप्युपलभ्यते तदुभयशल्यम् ३, चतुर्थः शून्य इति ४ । गुरुसमक्षमनालोचितत्वेनाऽन्तः शल्यम्
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy