________________
३५३
चतुर्थमध्ययनं चतुःस्थानकम् । तृतीय उद्देशकः । [सू० ३२८] चत्तारि पकंथका पन्नत्ता, तंजहा-आइन्ने नाममेगे आइन्ने, आइन्ने नाममेगे खुलुंके, खुलुंके नाममेगे आइन्ने, खुलुंके नाममेगे खुलुंके। एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-आइन्ने नाममेगे आइन्ने, चउभंगो।
चत्तारि पकंथगा पन्नत्ता, तंजहा-आतिन्ने नाममेगे आतिन्नत्ताते वहति, आतिन्ने नाममेगे खुलुंकत्ताते विहरति ह [= ४] । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-आइन्ने नाममेगे आइन्नत्ताए वहति, चउभंगो ।
चत्तारि पकंथगा पन्नत्ता, तंजहा-जातिसंपन्ने नाममेगे णो कुलसंपन्ने ह्व [= ४] । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-जातिसंपन्ने नाममेगे चउभंगो ।
चत्तारि कंथगा पन्नत्ता, तंजहा-जातिसंपन्ने नाममेगे णो बलसंपन्ने ह्व [= ४] । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-जातिसंपन्ने नाममेगे णो बलसंपन्ने ह [= ४] ।
चत्तारि कंथगा पन्नत्ता, तंजहा-जातिसंपन्ने णाममेगे णो रूवसंपन्ने ह्व [= ४] । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-जातिसंपन्ने नाममेगे णो रूवसंपन्ने ह्व [= ४] । ___ चत्तारि कंथगा पन्नत्ता, तंजहा-जातिसंपन्ने णाममेगे णो जयसंपन्ने ह्व [= ४] । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा-जातिसंपन्ने ह्व [= ४] । एवं कुलसंपन्नेण त बलसंपन्नेण त ४, कुलसंपन्नेण त रूवसंपन्नेण त ह्व [= ४], कुलसंपन्नेण त जयसंपन्नेण त ह्व [= ४], एवं बलसंपन्नेण त रूवसंपन्नेण त ह्व [= ४], बलसंपन्नेण त जयसंपन्नेण त ह [= ४] । सव्वत्थ पुरिसजाता पडिवक्खो ।
चत्तारि कंथगा पन्नत्ता, तंजहा-रूवसंपन्ने णाममेगे णो जयसंपन्ने ४, एवामेव चत्तारि पुरिसजाया पन्नत्ता, तंजहा-रूवसंपन्ने नाममेगे णो जयसंपन्ने ४ । [टी०] प्रकन्थकाः, पाठान्तरत: कन्थका वा अश्वविशेषाः । आकीर्णो व्याप्तो