________________
चतुर्थमध्ययनं चतुःस्थानकम् । तृतीय उद्देशकः ।
३३९ यस्तु ददाति स द्वितीयः, यस्त्वयोग्येभ्य: तद्ददाति स तृतीयः, यस्तु श्रुताव्यवच्छेदार्थं तदव्यवच्छेदसमर्थस्य परशिष्यस्य स्वकीयदिग्बन्धं कृत्वा श्रुतं ददाति तेन न धर्मो नापि गणसंस्थितिस्त्यक्तेति स चतुर्थ इति ।
प्रियो धर्मो यस्य तत्र प्रीतिभावेन सुखेन च प्रतिपत्तेः स प्रियधा, न च दृढो धर्मो यस्य, आपद्यपि तत्परिणामाविचलनात्, अक्षोभत्वादित्यर्थः, स दृढधर्मेति ।
अन्यस्तु दृढधा अङ्गीकृतापरित्यागात् न तु प्रियधा कष्टेन धर्मप्रतिपत्तेः, इतरौ सुज्ञानौ ।
[सू० ३२०] चत्तारि आयरिया पन्नत्ता, तंजहा-पव्वावणायरिते नाममेगे णो उवट्ठावणायरिते, उवट्ठावणायरिते णाममेगे णो पव्वावणायरिते, एगे पव्वावणातरिते वि उवट्ठावणातरिते वि, एगे नो पव्वावणातरिते नो उवट्ठावणातरिते धम्मायरिए ।
चत्तारि आयरिया पन्नत्ता, तंजहा-उद्देसणायरिए णाममेगे णो वायणायरिए ४ धम्मायरिए ।
चत्तारि अंतेवासी पन्नत्ता, तंजहा-पव्वावणंतेवासी नामं एगे णो उवट्ठावणंतेवासी ४ धम्मंतेवासी ।
चत्तारि अंतेवासी पन्नत्ता, तंजहा-उद्देसणंतेवासी नामं एगे नो वायणंतेवासी ४ धम्मंतेवासी ।
[सू० ३२१] चत्तारि निग्गंथा पन्नत्ता, तंजहा-रायणिते समणे निग्गंथे महाकम्मे महाकिरिए अणायावी असमिते धम्मस्स अणाराधते भवति १. राइणिते समणे निग्गंथे अप्पकम्मे अप्पकिरिते आतावी समिते धम्मस्स आराहते भवति २, ओमरातिणिते समणे निग्गंथे महाकम्मे महाकिरिते अणातावी असमिते धम्मस्स अणाराहते भवति ३, ओमरातिणिते समणे निग्गंथे अप्पकम्मे अप्पकिरिते आतावी समिते धम्मस्स आराहते भवति
४।