________________
भूतनिह्नवो यथा नास्त्यात्मा, वस्त्वन्तरन्यासो यथा गौरपि सन्नश्वोऽयमिति, निन्दा च यथा कुष्ठी त्वमसीति २ । तथा अदत्तस्य स्वामि-जीव-तीर्थकर-गुरुभिरवितीर्णस्याननुज्ञातस्य सचित्ता-ऽचित्त-मिश्रभेदस्य वस्तुन: आदानं ग्रहणमदत्तादानम्, चौर्यमित्यर्थः, तच्च विविधोपाधिभेदादनेकविधमिति ३। तथा मिथुनस्य स्त्रीपुरुषलक्षणस्य कर्म मैथुनम् अब्रह्म, तत् मनोवाक्कायानां कृत-कारिता-ऽनुमतिभिरौदारिकवैक्रियशरीरविषयाभिरष्टादशधा, विविधोपाधिवशाद् बहुविधतरं वेति ४ । तथा परिगृह्यते स्वीक्रियत इति परिग्रह: बाह्याभ्यन्तरभेदाद् द्विधा, तत्र बाह्यो धर्मसाधनव्यतिरेकेण धन-धान्यादिरनेकधा,आभ्यन्तरस्तु मिथ्यात्वा-ऽविरति-कषाय-प्रमादादिरनेकधा, परिग्रहणं वा परिग्रहो मूछेत्यर्थः ५ । तथा क्रोध-मान-माया-लोभाः कषायमोहनीयकर्मपुद्गलोदयसम्पाद्या जीवपरिणामा इति, एते चानन्तानुबन्ध्यादिभेदतोऽसङ्ख्याताध्यवसायस्थानभेदतो वा बहुविधाः, तथा पेज्ज त्ति प्रियस्य भावः कर्म वा प्रेम, तच्चानभिव्यक्तमाया-लोभलक्षणभेदस्वभावमभिष्वङ्गमात्रमिति १०, तथा दोसो त्ति द्वेषणं द्वेषः, दूषणं वा दोषः, स चानभिव्यक्तक्रोध-मानलक्षणभेदस्वभावोऽप्रीतिमात्रमिति ११, 'कलहे'त्यादि कलहो राटी १२, अभ्याख्यानं प्रकटमसदोषारोपणम् १३, पैशुन्यं पिशुनकर्म प्रच्छन्नं सदसद्दोषाविर्भावनम् १४, परेषां परिवादः परपरिवादो विकत्थनमित्यर्थः १५, अरतिश्च तन्मोहनीयोदयजश्चित्तविकार उद्वेगलक्षणो रतिश्च तथाविधानन्दरूपा अरतिरति' इत्येकमेव विवक्षितम्, यतः क्वचन विषये या रतिस्तामेव विषयान्तरापेक्षया अरतिं व्यपदिशन्त्येवमरतिमेव रतिमित्यौपचारिकमेकत्वमनयोरस्तीति १६, तथा मायामोस त्ति माया च निकृतिम॒षा च मृषावादो मायया वा सह मृषा मायामृषा प्राकृतत्वान्मायामोसं, दोषद्वययोगः, इदं च मानमृषादिसंयोगदोषोपलक्षणम्, वेषान्तरकरणेन लोकप्रतारणमित्यन्ये १७, मिथ्यादर्शनं विपर्यस्ता दृष्टिः, तदेव तोमरादिशल्यमिव शल्यं दःखहेतुत्वात् मिथ्यादर्शनशल्यमिति १८ । एतेषां च प्राणातिपातादीनाम् उक्तक्रमेणानेकविधत्वेऽपि वधादिसाम्यादेकत्वमवसेयमिति ।
उक्तान्यष्टादश पापस्थानानि, इदानीं तद्विपक्षाण्याह एगे पाणाइवायवेरमणे इत्यादिभिरष्टादशभिः सूत्रैरेकतामाह, सुगमानि चैतानि, नवरं विरमणं विरतिः, तथा