SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ३३२ स्युः, जन्म-मरणाभ्यां हीनाधिकत्वसंभवादिति । __ [सू०३१७] चत्तारि सूरा पन्नत्ता, तंजहा-खंतिसूरे, तवसूरे, दाणसूरे, जुद्धसूरे। खंतिसूरा अरहंता, तवसूरा अणगारा, दाणसूरे वेसमणे, जुद्धसूरे वासुदेवे। __ [टी०] पुनर्जीवानेव भावनिरूपयन्नाह- चत्तारि सूरेत्यादि सूत्रद्वयं कण्ठ्यम्, किन्तु शूरा वीराः, क्षान्तिशूरा अर्हन्तो महावीरवत्, तपःशूरा अनगाराः दृढप्रहारिवत्, दानशूरो वैश्रमण उत्तराशालोकपालस्तीर्थकरादिजन्म-पारणकादिरत्नवृष्टिपातनादिनेति, उक्तं चवेसमणवयणसंचोइया उ ते तिरियजंभगा देवा ।। कोडिग्गसो हिरन्नं रयणाणि य तत्थ उवणेति ॥ [आव० नि० भा० ६८] त्ति । युद्धशूरो वासुदेवः कृष्णवत्, तस्य षष्ठ्यधिकेषु त्रिषु सङ्ग्रामशतेषु लब्धजयत्वादिति । [सू० ३१८] चत्तारि पुरिसजाया पन्नत्ता, तंजहा-उच्चे णाममेगे उच्चछंदे, उच्चे णाममेगे णीतछंदे, णीते णाममेगे उच्चछंदे, णीते णाममेगे णीतछंदे। [टी०] उच्चः पुरुषः शरीर-कुल-विभवादिभिः, तथा उच्चच्छन्दः उन्नताभिप्रायः औदार्यादियुक्तत्वात्, नीचच्छन्दस्तु विपरीतः, नीचोऽप्युच्चविपर्ययादिति । [सू० ३१९] असुरकुमाराणं चत्तारि लेस्सातो पन्नत्ताओ, तंजहा-कण्हलेसा, णीललेसा, काउलेसा, तेउलेसा। एवं जाव थणियकुमाराणं, एवं पुढविकाइयाणं आउ[काइयाणं] वणस्सइकाइयाणं वाणमंतराणं सव्वेसिं जहा असुरकुमाराणं। ___ चत्तारि जाणा पन्नत्ता, तंजहा-जुत्ते णाममेगे जुत्ते, जुत्ते णाममेगे अजुत्ते, अजुत्ते णाममेगे जुत्ते, अजुत्ते णाममेगे अजुत्ते । एवामेव चत्तारि पुरिसजाया पन्नत्ता, तंजहा-जुत्ते णाममेगे जुत्ते, जुत्ते णाममेगे अजुत्ते ट्क [= ४] । चत्तारि जाणा पन्नत्ता, तंजहा-जुत्ते णाममेगे जुत्तपरिणते, जुत्ते णाममेगे अजुत्तपरिणते ट्क [= ४] । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy