________________
चतुर्थमध्ययनं चतुः स्थानकम् । तृतीय उद्देशकः ।
जुत्ते णाममेगे जुत्तपरिणते ट्क [= ४]
।
चत्तारि जाणा पन्नत्ता, तंजहा - जुत्ते णाममेगे जुत्तरूवे, जुत्ते णाममेगे अजुत्तरूवे ट्क [= ४] | एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजा-जुत् णाममेगे जुत्तरूवे ट्रक [= ४] ।
चत्तारि जाणा पन्नत्ता, तंजहा - जुत्ते णाममेगे जुत्तसोभे ट्क [ = ४] । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा - जुत्ते णाममेगे जुत्तसोभे ट्रक [= ४] ।
चत्तारि जुग्गा पन्नत्ता, तंजहा - जुत्ते नाममेगे जुत्ते ट्क [ = ४] | एवामेव चत्तारि पुरिसजाया पन्नत्ता, तंजहा- जुत्ते णाममेगे जुत्ते ट्रक [ = ४] | एवं जधा जाणेण चत्तारि आलावगा तथा जुग्गेण वि, पडिवक्खो तहेव पुरिसजाता जाव सोभे ति ।
३३३
चत्तारि सारथी पन्नत्ता, तंजहा- जोयावइत्ता णामं एगे नो विजोयावइत्ता, विजोयावइत्ता नामं एगे नो जोयावइत्ता, एगे जोयावइत्ता वि विजोयावइत्ता वि, एगे नो जोयावइत्ता नो विजोयावइत्ता ।
चत्तारि हया पन्नत्ता, तंजहा - जुत्ते णामं एगे जुत्ते, जुत्ते णाममेगे अजुत्ते ट्क [= ४] । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा- जुत्ते णाममेगे जुत्ते ट्क [= ४] | एवं जुत्तपरिणते, जुत्तरूवे, जुत्तसोभे । सव्वेसिं पडिवक्खो पुरिसजाता ।
चत्तारि गया पन्नत्ता, तंजहा - जुत्ते णाममेगे जुत्ते ट्रक [४] | एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा- जुत्ते णाममेगे जुत्ते ट्रक [ = ४] | एवं जहा हयाणं तहा गयाणं वि भाणियव्वं, पडिवक्खो तहेव पुरिसजाता ।
चत्तारि जुग्गारिता पन्नत्ता, तंजहा - पंथजाती णाममेगे णो उप्पधजाती, उप्पधजाती णाममेगे णो पंथजाती, एगे पंथजाती वि उप्पहजाती वि, एगे णो पंथजाती णो उप्पहजाती ।
चत्तारि पुप्फा पन्नत्ता, तंजहा - रूवसंपन्ने नाममेगे णो गंधसंपन्ने, गंधसंपन्ने