________________
चतुर्थमध्ययनं चतुःस्थानकम् । द्वितीय उद्देशकः ।
३२५
तत्र
गंडी कच्छवि मुट्ठी संपुडफलए तहा छिवाडी य । एयं पोत्थयपणगं पन्नत्तं वीयरागेहिं ॥ बाहल्लपुहत्तेहिं गंडी पोत्थो उ तुल्लओ दीहो । कच्छवि अंते तणुओ मज्झे पिहुलो मुणेयव्वो ॥ चउरंगुलदीहो वा वट्ठागिति मुट्ठिपोत्थओ अहवा । चउरंगुलदीहो च्चिय चउरंसो सो उ विन्नेओ ॥ संपुडगो दुगमाइफलगा वोच्छं छिवाडि एत्ताहे । तणुपत्तूसियरूवा होइ छिवाडी बुहा बेंति ॥ दीहो वा हस्सो वा जो पिहलो होइ अप्पबाहल्लो । तं मुणियसमयसारा छिवाडिपोत्थं भणंतीह ॥ [ ] वस्त्रपञ्चकं द्विधा, अप्रत्युपेक्षित-दुष्प्रत्युपेक्षितभेदात्, तत्रअप्पडिलेहियदूसे तूलि उवहाणगं च नायव्वं । गंडुवहाणालिंगिणि मसूरए चेव पोत्तमए ॥ पल्हवि कोयवि पावार नवतए तह य दाढिगालीओ। दुप्पडिलेहियदूसे एयं बीयं भवे पणगं ॥ पल्हवि हत्थुत्थरणं तु कोयवो रूयपूरिओ पडओ । दढगालि धोयपोत्ती सेस पसिद्धा भवे भेया ॥ तणपणगं पुण भणियं जिणेहिं कम्मट्टगंठिमहणेहिं । साली वीही कोद्दव रालग रन्ने तणाइं च ॥ चर्मपञ्चकमिदम्अय एल गावि महिसी मिगाण अजिणं तु पंचमं होइ । तलिया खल्लगवज्झो कोसग कत्ती य बीयं तु ॥ [ ] इति । चियाए त्ति त्यागो मन:प्रभृतीनां प्रतीत एव, अथवा मन:प्रभृतिभिरशनादेः साधुभ्यो दानं त्यागः, एवमुपकरणेन पात्रादिना भक्तादेस्तस्य वा त्याग उपकरणत्यागः, न विद्यते किञ्चन द्रव्यजातमस्येत्यकिञ्चनस्तद्भावो अकिञ्चनता, निष्परिग्रहतेत्यर्थः, सा च मन:प्रभृतिभिरुपकरणापेक्षया च भवतीति तथोक्तेति ॥
॥ चतु:स्थानके द्वितीयोद्देशकः समाप्त: ॥