________________
३१४
[सू० ३०१] जंबूदीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं चुल्लहिमवंतस्स वासहरपव्वयस्स चउसु विदिसासु लवणसमुदं तिन्नि तिन्नि जोयणसताई ओगाहित्ता एत्थ णं चत्तारि अंतरदीवा पन्नत्ता, तंजहा- एगूरूयदीवे, आभासितदीवे, वेसाणितदीवे, गंगोलियदीवे। तेसु णं दीवेसु चउव्विहा मणुस्सा परिवसंति, तंजहा-एगूरूता, आभासिता, वेसाणिता, णंगोलिया।
तेसि णं दीवाणं चउसु विदिसासु लवणसमुदं चत्तारि चत्तारि जोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पन्नत्ता, तंजहा-हयकन्नदीवे, गयकन्नदीवे, गोकनदीवे, सक्कुलिकन्नदीवे । तेसु णं दीवेसु चउविधा मणुस्सा परिवसंति, तंजहा-हयकन्ना, गयकन्ना, गोकना, सक्कुलिकन्ना ।
तेसिणं दीवाणं चउसु विदिसासुलवणसमुदं पंच पंच जोयणसयाई ओगाहित्ता एत्थ णं चत्तारि अंतरदीवा पन्नत्ता, तंजहा-आयंसमुहदीवे, मेंढमुहदीवे, अयोमुहदीवे, गोमुहदीवे । तेसु णं दीवेसु चउव्विहा मणुस्सा भाणियव्वा ।
तेसि णं दीवाणं चउसु विदिसासु लवणसमुदं छ छ जोयणसयाई, ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पन्नत्ता, तंजहा-आसमुहदीवे, हत्थिमुहदीवे, सीहमुहदीवे, वग्घमुहदीवे । तेसु णं दीवेसु मणुस्सा भाणियव्वा।
तेसि णं दीवाणं चउसु विदिसासु लवणसमुदं सत्त सत्त जोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पन्नत्ता, तंजहा-आसकन्नदीवे, हत्थिकन्नदीवे, अकन्नदीवे, कन्नपाउरणदीवे। तेसु णं दीवेसु मणुया भाणियव्वा।
तेसि णं दीवाणं चउसु विदिसासु लवणसमुदं अट्ठट्ठ जोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पन्नत्ता, तंजहा-उक्कामुहदीवे, मेहमुहदीवे, विजुमुहदीवे, विजुदंतदीवे । तेसु णं दीवेसु मणुस्सा भाणियव्वा ।
तेसि णं दीवाणं चउसु विदिसासु लवणसमुदं णव णव जोयणसयाई ओगाहेत्ता एत्थ णं चत्तारि अंतरदीवा पन्नत्ता, तंजहा-घणदंतदीवे, लट्ठदंतदीवे, गूढदंतदीवे, सुद्धदंतदीवे । तेसु णं दीवेसु चउविधा मणुस्सा परिवसंति, तंजहा-घणदंता, लट्ठदंता, गूढदंता, सुद्धदंता ।