SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ चतुर्थमध्ययनं चतुःस्थानकम् । द्वितीय उद्देशकः । ३०५ हिङ्ग्वादिभिरसंस्कृत ओदनादिः, स्वभावेन पाकं विना सम्पन्नः सिद्ध: द्राक्षादिः स्वभावसम्पन्न:, परिजुसिय त्ति पर्युषितं रात्रिपरिवसनम्, तेन सम्पन्न: पर्युषितसम्पन्न इड्डरिकादिः, यतस्ता: पर्युषितकलनीकृता: आम्लरसा भवन्ति, आरनालास्थिताम्रफलादिति । [सू० २९६] चउव्विधे बंधे पन्नत्ते, तंजहा-पगतिबंधे, ठितिबंधे, अणुभावबंधे, पदेसबंधे । __ चउव्विधे उवक्कमे पन्नत्ते, तंजहा-बंधणोवक्कमे, उदीरणोवक्कमे उवसामणोवक्कमे, विप्परिणामणोवक्कमे । बंधणोवक्कमे चउव्विहे पन्नत्ते, तंजहापगतिबंधणोवक्कमे, ठितिबंधणोवक्कमे, अणुभावबंधणोवक्कमे, पदेसबंधणोवक्कमे। उदीरणोवक्कमे चउव्विहे पन्नत्ते, तंजहा-पगतिउदीरणोवक्कमे ठितिउदीरणोवक्कमे अणुभावउदीरणोवक्कमे पदेसउदीरणोवक्कमे । उवसामणोवक्कमे चउव्विहे पन्नत्ते, तंजहा-पगतिउवसामणोवक्कमे, ठितिउवसामणोवक्कमे, अणुभावउवसामणोवक्कमे पतेसुवसामणोवक्कमे । विप्परिणामणोवक्कमे चउव्विहे पन्नत्ते, तंजहा- पगतिविप्परिणामणोवक्कमे, ठितिविप्परिणामणोवक्कमे, अणुभावविप्परिणामणोवक्कमे पतेसविप्परिणामणोवक्कमे । चउव्विहे अप्पाबहुए पन्नत्ते, तंजहा-पगतिअप्पाबहुए ठितिअप्पाबहुए अणुभावअप्पाबहुए पतेसअप्पाबहुते । चउब्विहे संकमे पन्नत्ते, तंजहा-पगतिसंकमे ठितिसंकमे अणुभावसंकमे पएससंकमे । चउब्विहे णिधत्ते पन्नत्ते, तंजहा-पगतिणिधत्ते ठितिणिधत्ते अणुभावणिधत्ते पएसणिधत्ते । चउव्विहे णिगातिते पन्नत्ते, तंजहा-पगतिणिगातिते, ठितिणिगातिते, अणुभावणिगातिते, पएसणिगातिते । [टी०] अनन्तरोदिताः संसारादयो भावा: कर्मवतां भवन्तीति चउव्विहे बंधे इत्यादि कर्मप्रकरणमारादेककसूत्रात्, प्रकटं चैतत्, नवरं सकषायत्वात् जीवस्य
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy