________________
३०२
___पुरुष: साधुः, स जेता परीषहाणां न तेभ्य: पराजेता उद्विजते भज्यते इत्यर्थो महावीरवदित्येकः, द्वितीय: कण्डरीकवत्, तृतीयस्तु कदाचिजेता कदाचित् कर्मवशात् पराजेता शैलकराजर्षिवत्, चतुर्थस्त्वनुत्पन्नपरीषहः । जित्वा एकदा रिपुबलं पुनरपि जयतीत्येका, अन्या जित्वा पराजयते भज्यते, अन्या पराजित्य परिभज्य पुनर्जयति, चतुर्थी तु पराजित्य परिभज्यैकदा पुन: पराजयते, पुरुषस्तु परीषहादिष्वेवं चिन्तनीय इति ।
[सू० २९३] [१] चत्तारि केतणा पन्नत्ता, तंजहा-वंसीमूलकेतणते मेंढविसाणकेतणते गोमुत्तितकेतणते अवलेहणिताकेतणते । एवामेव चउविधा माया पन्नत्ता, तंजहा-वंसीमूलकेतणासमाणा जाव अवलेहणितासमाणा । वंसीमूलकेतणासमाणं मायं अणुपविटे जीवे कालं करेति णेरइएसु उववजति, मेंढविसाणकेतणासमाणं मायमणुपविढे जीवे कालं करेति तिरिक्खजोणितेसु उववजति, गोमुत्ति जाव कालं करेति मणुस्सेसु उववजति, अवलेहणिता जाव देवेसु उववज्जति ।
[२] चत्तारि थंभा पन्नत्ता, तंजहा-सेलथंभे अट्टिथंभे दारुथंभे तिणिसलताथंभे। एवामेव चउव्विधे माणे पन्नत्ते, तंजहा-सेलथंभसमाणे जाव तिणिसलताथंभसमाणे । सेलथंभसमाणं माणं अणुपविट्टे जीवे कालं करेति नेरतिएसु उववज्जति, एवं जाव तिणिसलताथंभसमाणं माणं अणुपविट्टे जीवे कालं करेति देवेसु उववजति ।
[३] चत्तारि वत्था पन्नत्ता, तंजहा-किमिरागरत्ते, कद्दमरागरत्ते, खंजणरागरत्ते हलिद्दारागरत्ते । एवामेव चउव्विधे लोभे पन्नत्ते, तंजहा- किमिरागरत्तवत्थसमाणे, कद्दमरागरत्तवत्थसमाणे, खंजणरागरत्तवत्थसमाणे, हलिद्दरागरत्तवत्थसमाणे । किमिरागरत्तवत्थसमाणं लोभमणुपविढे जीवे कालं करेइ नेरइएसु उववजति, तहेव जाव हलिद्दारागरत्तवत्थसमाणं लोभमणुपविढे जीवे कालं करेति देवेसु उववजति ।
टी०] जेतव्याश्चेह तत्त्वत: कषाया एवेति तत्स्वरूपं दर्शयितुकामः क्रोधस्योत्तर