________________
२७७
चतुर्थमध्ययनं चतुःस्थानकम् । प्रथम उद्देशकः । [सू० २७२] चत्तारि पुरिसजाता पन्नत्ता, तंजहा-संपागडपडिसेवी णामेगे णो पच्छन्नपडिसेवी, पच्छन्नपडिसेवी णामेगे णो संपागडपडिसेवी, एगे संपागडपडिसेवी वि पच्छन्नपडिसेवी वि, एगे णो संपागडपडिसेवी णो पच्छन्नपडिसेवी ।
[टी०] उक्तं लौकिकस्य पुरुषविशेषस्यान्तरम्, अधुना लोकोत्तरस्य तस्यान्तरप्रतिपादनाय प्रतिषेविसूत्रम्, तत्र सम्प्रकटम् अगीतार्थसमक्षमकल्प्यभक्तादि प्रतिषेवितुं शीलं यस्य स सम्प्रकटप्रतिसेवीत्येवं सर्वत्र, नवरं प्रच्छन्नमगीतार्थासमक्षम्, अत्र चाद्ये भङ्गकत्रये पुष्टालम्बनो बकुशादिः निरालम्बनो वा पार्श्वस्थादिष्टव्यः, चतुर्थे तु निर्ग्रन्थः स्नातको वेति ।
[सू० २७३] चमरस्स णं असुरिंदस्स असुरकुमाररन्नो सोमस्स महारन्नो चत्तारि अग्गमहिसीओ पन्नत्ताओ, तंजहा-कणगा, कणगलता, चित्तगुत्ता, वसुंधरा। एवं जमस्स वरुणस्स वेसमणस्स ।
बलिस्स णं वतिरोयणिंदस्स वतिरोयणरन्नो सोमस्स महारन्नो चत्तारि अग्गमहिसीओ पन्नत्ताओ, तंजहा-मित्तगा, सुभद्दा, विजुता, असणी । एवं जमस्स वेसमणस्स वरुणस्स ।
धरणस्स णं णागकुमारिंदस्स णागकुमाररन्नो कालवालस्स महारन्नो चत्तारि अग्गमहिसीओ पन्नत्ताओ, तंजहा-असोगा, विमला, सुप्पभा, सुदंसणा । एवं जाव संखवालस्स ।
भूताणंदस्स णं णागकुमारिंदस्स णागकुमाररन्नो कालवालस्स महारन्नो चत्तारि अग्गमहिसीओ पन्नत्ताओ, तंजहा-सुणंदा, सुभद्दा, सुजाता, सुमणा। एवं जाव सेलवालस्स । --
जहा धरणस्स एवं सव्वेसिं दाहिणिंदलोगपालाणं जाव घोसस्स । जहा भूताणंदस्स एवं जाव महाघोसस्स लोगपालाणं ।
कालस्स णं पिसातिंदस्स पिसायरन्नो चत्तारि अग्गमहिसीओ पन्नत्ताओ, तंजहा-कमला, कमलप्पभा, उप्पला, सुदंसणा । एवं महाकालस्स वि ।