________________
वियइ त्ति विगतिर्विगमः, सा चैकोत्पादवदिति । वियच्च त्ति विकृतेः [विगतेः ] प्रागुक्तत्वादिह विगतस्य विगमवतो जीवस्य मृतस्येत्यर्थः अर्चा शरीरं विगतार्चा, प्राकृतत्वादिति, सा चैका सामान्यादिति । [सू० १७] एगा गती । एगा आगती । - [सू० १८] एगे चयणे । [सू० १९] एगे उववाए । [टी०] गइ त्ति मरणानन्तरं मनुजत्वादेः सकाशान्नारकत्वादौ जीवस्य गमनं गतिः, सा चैकदैकस्यैकैव ऋज्वादिका नरकगत्यादिका वा ।
आगइ त्ति आगमनमागतिः नारकत्वादेरेव प्रतिनिवृत्तिः, तदेकत्वं गतेरिवेति ।
चयणे त्ति च्युतिः च्यवनम्, वैमानिक-ज्योतिष्काणां मरणम्, तदेकमेकजीवापेक्षया नानाजीवापेक्षया च पूर्ववदिति ।
उववाए त्ति उपपतनमुपपातो देव-नारकाणां जन्म, स चैकश्च्यवनवदिति । [सू० २०] एगा तक्का । [सू० २१] एगा सन्ना । [सू० २२] एगा मना । [सू० २३] एगा विन्नू।
[टी०] तक्क त्ति तर्कणं तर्का विमर्शः, अवायात् पूर्वा ईहाया उत्तरा प्रायः शिरःकण्डूयनादयः पुरुषधा इह घटन्त इतिसम्प्रत्ययरूपा, ईहा वा, एकत्वं तु प्रागिवेति ।
सन्न त्ति संज्ञानं संज्ञा व्यञ्जनावग्रहोत्तरकालभावी मतिविशेषः, आहार-भयाधुपाधिका वा चेतना संज्ञा, अभिधानं वा संज्ञेति ।
मन्न त्ति प्राकृतत्वान्मननं मतिः, कथञ्चिदर्थपरिच्छित्तावपि सूक्ष्मधर्मालोचनरूपा बुद्धिरिति यावत्, आलोचनमिति केचित् ।
एगा विन्नु त्ति विद्वान् विज्ञो वा तुल्यबोधत्वादेक इति, स्त्रीलिङ्गत्वं च प्राकृतत्वात् उत्पाद उप्पावत् । [सू० २४] एगा वेयणा । [सू० २५] एगे छेयणे । [सू० २६] एगे भेयणे । [सू० २७] एगे मरणे अंतिमसारीरियाणं ।