________________
२३९
अथ चतुर्थमध्ययनं चतुःस्थानकम् । [ प्रथम उद्देशकः । ]
[सू० २३५ ] चत्तारि अंतकिरियाओ पन्नत्ताओ, तंजहातत्थ खलु इमा पढमा अंतकिरिया - अप्पकम्मपच्चायाते यावि भवति, से णं मुंडे भवित्ता अगारातो अणगारितं पव्वतिते संजमबहुले संवरबहुले समाहिबहुले लूहे तीरट्ठी उवहाणवं दुक्खक्खवे तवस्सी, तस्स णं णो तहप्पगारे तवे भवति, णो तधप्पगारा वेयणा भवति, तधप्पगारे पुरिसजाते दीहेणं परितातेणं सिज्झति बुज्झति मुच्चति परिणिव्वाति सव्वदुक्खाणमंतं करेइ, जहा से भरहे राया चाउरंतचक्कवट्टी, पढमा अंतकिरिया १ ।
अहावरा दोच्चा अंतकिरिया - महाकम्मपच्चायाते यावि भवति, से णं मुंडे भवित्ता अगाराओ अणगारितं पव्वतिते संजमबहुले संवरबहुले जाव उवधाणवं दुक्खक्खवे तवस्सी, तस्स णं तहप्पगारे तवे भवति, तहप्पगारा वेयणा भवति, तहप्पगारे पुरिसजाते निरुद्धेणं परितातेणं सिज्झति जाव अंत करेति, जहा से गतसूमाले अणगारे, दोच्चा अंतकिरिया २ |
अहावरा तच्चा अंतकिरिया - महाकम्मपच्चायाते यावि भवति, सेणं मुंडे भवित्ता अगारातो अणगारियं पव्वतिते, जहा दोच्चा, नवरं दीहेणं परितातेणं सिज्झति जाव सव्वदुक्खाणमंतं करेति, जहा से सणकुमारे राया चाउरंतचक्कवट्टी, तच्चा अंतकिरिया ३|
अहावरा चउत्था अंतकिरिया - अप्पकम्मपच्चायाते यावि भवति, सेणं मुंडे भवित्ता जाव पव्वतिते संजमबहुले जाव तस्स णं णो तहप्पगारे तवे भवति, णो तहप्पगारा वेयणा भवति, तहप्पगारे पुरिसजाते णिरुद्धेणं परितातेणं सिज्झति जाव सव्वदुक्खाणमंतं करेति, जहा सा मरुदेवा भगवती, चउत्था अंतकिरिया ४ |
[टी०] व्याख्यातं तृतीयमध्ययनम्, अधुना सङ्ख्याक्रमसंबद्धमेव चतुः स्थानकाख्यं चतुर्थमारभ्यते, अस्य चायं पूर्वेण सह विशेषसम्बन्धः - अनन्तराध्ययने विचित्रा