________________
२३७
तृतीयमध्ययनं त्रिस्थानकम् । चतुर्थ उद्देशकः । सर्वे सकला अक्षरसन्निपाता: अकारादिसंयोगा विद्यन्ते येषां ते तथा, स्वार्थिकेन्प्रत्ययोपादानात्, तेषाम्, विदितसकलवाङ्मयानामित्यर्थः, वागरमाणाणं ति व्यागृणताम्, व्याकुर्वतामित्यर्थः । तओ त्ति सुगमम् - संती कुंथू य अरो अरहंता चेव चक्कवट्टी य । अवसेसा तित्थयरा मंडलिआ आसि रायाणो ॥ [आव० नि० २२३] त्ति । [सू० २३२] ततो गेवेजविमाणपत्थडा पन्नत्ता, तंजहा-हेट्ठिमगेवेजविमाणपत्थडे, मज्झिमगेवेजविमाणपत्थडे, उवरिमगेवेजविमाणपत्थडे ।
हेट्ठिमगेवेजविमाणपत्थडे तिविहे पन्नत्ते, तंजहा- हे ट्ठिमहे ट्ठिमगेवेजविमाणपत्थडे, हेट्ठिममज्झिमगेवेजविमाणपत्थडे, हेट्ठिमउवरिमगेवेजविमाणपत्थडे । __ मज्झिमगेवेजविमाणपत्थडे तिविधे पन्नत्ते, तंजहा-मज्झिमहेट्ठिमगेवेजविमाणपत्थडे, मज्झिममज्झिमगेवेजविमाणपत्थडे, मज्झिमउवरिमगेवेजविमाणपत्थडे ।। ___ उवरिमगेवेजविमाणपत्थडे तिविधे पन्नत्ते, तंजहा-उवरिमहेट्ठिमगेवेजविमाणपत्थडे, उवरिममज्झिमगेवेज्जविमाणपत्थडे, उवरिमउवरिमगेवेजविमाणपत्थडे ।
[टी०] तीर्थकराश्चैते विमानेभ्योऽवतीर्णा इति विमानत्रिस्थानकमाह- तओ इत्यादि, लोकपुरुषस्य ग्रीवास्थाने भवानि ग्रैवेयकानि तानि च तानि विमानानि च तेषां प्रस्तटा रचनाविशेषवन्तः समूहाः ।
सू० २३३] जीवा णं तिट्ठाणणिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिंस वा चिणंति वा चिणिस्संति वा, तंजहा-इत्थिणिव्वत्तिते, पुरिसणिव्वत्तिते, णपुंसगणिव्वत्तिते । एवं - चिण उवचिण बंध उदीर वेद तह णिजरा चेव ॥१४॥
[टी०] इयं च ग्रैवेयकादिविमानवासिता कर्मणः सकाशात् भवतीति कर्मणः त्रिस्थानकमाह- जीवा णमित्यादिसूत्राणि षट्, तत्र त्रिभिः स्थानैः स्त्रीवेदादिभिनिर्वर्त्तितान् अर्जितान् पुद्गलान् पापकर्मतया अशुभकर्मत्वेनोत्तरोत्तराशुभाध्य