________________
१२३
अथ तृतीयमध्ययनं त्रिस्थानकम् ।
प्रथम उद्देशकः । [सू० १२७] तओ इंदा पण्णत्ता, तंजहा-णामिदे, ठवणिंदे, दविंदे । तओ इंदा पन्नत्ता, तंजहा-णाणिंदे, दंसणिंदे, चरित्तिदे । तओ इंदा पनत्ता, तंजहा-देविंदे, असुरिंदे, मणुस्सिंदे । [टी०] द्विस्थानकानन्तरं त्रिस्थानकमेव भवति सङ्ख्याक्रमप्रामाण्यादित्यनेन सम्बन्धेनायातस्य चतुरनुयोगद्वारस्य चतुरुद्देशकस्यास्य तत्रापि द्वितीयाध्ययनान्त्योद्देशके जीवादिपर्याया उक्ता अस्याप्यध्ययनस्य प्रथमोद्देशके त एवाभिधीयन्त इत्येवम्सम्बन्धस्यैतत्प्रथमोद्देशकस्य तत्राप्यनन्तरोद्देशकान्त्यसूत्रे पुद्गलधर्मा उक्ता एतत्प्रथमसूत्रे तु जीवधर्मा उच्यन्त इत्येवंसम्बन्धस्यैतदादिसूत्रस्य तओ इंदेत्यादेर्व्याख्या, सा च सुकरैव, नवरमिन्दनाद् ऐश्वर्याद् इन्द्रः, नाम संज्ञा, तदेव यथार्थमिन्द्रत्यक्षरात्मकमिन्द्रो नामेन्द्रः, अथवा सचेतनस्याचेतनस्य वा यस्येन्द्र इत्ययथार्थ नाम क्रियते स नामनामवतोरभेदोपचारान्नाम चासाविन्द्रश्चेति नामेन्द्रः,
अयमर्थः-यद्वस्त्वित्यादिना यथार्थमिन्द्र इत्याद्युक्तम् १, स्थितमित्यादिना त्वयथार्थं गोपालादाविन्द्रेत्यादि २, यादृच्छिकमनर्थकं डित्थादीति ३ ।
तथा इन्द्राद्यभिप्रायेण स्थाप्यत इति स्थापना लेप्यादिकर्म, सैवेन्द्रः स्थापनेन्द्रः, इन्द्रप्रतिमा साकारस्थापनेन्द्रः, अक्षादिन्यासस्त्वितर इति । स्थापनालक्षणमिदम्
यत्तु तदर्थवियुक्तं तदभिप्रायेण यच्च तत्करणि । लेप्यादिकर्म तत् स्थापनेति क्रियतेऽल्पकालं च ॥ [ ] इति । तथा- लेप्पगहत्थी हत्थि त्ति एस सब्भाविया भवे ठवणा ।
होइ असब्भावे पुण हत्थि त्ति निरागिई अक्खो॥ [आव०नि० १४४७] त्ति। तथा द्रवति गच्छति तांस्तान् पर्यायान्, द्रूयते वा तैस्तैः पर्यायैः, द्रोर्वा सत्ताया अवयवो विकारो वा, वर्णादिगुणानां वा द्रावः समूह इति द्रव्यम्, तच्च भूतभावं भाविभावं चेति, आह च