________________
२२२
पव्वज्जा सिक्खावयमत्थगहणं च अनियओ वासो ।
निप्फत्ती य विहारो सामायारी ठिई चेव ॥ [बृहत्कल्प० ११३२, १४४६, विशेषाव० ७] इत्यादिकेति । इह च सामायिके सति छेदोपस्थापनीयं तत्र च परिहारविशुद्धिकभेदरूपं निर्चिशमानकं तदनन्तरं निर्विष्टकायिकं तदनन्तरं जिनकल्प: स्थविरकल्पो वा भवतीति सामायिककल्पस्थित्यादिक: सूत्रयोः क्रमोपन्यास इति ।
[सू० २०७] रतियाणं ततो सरीरगा पन्नता, तंजहा-वेउव्विए, तेयए, कम्मए। असुरकुमाराणं ततो सरीरगा एवं चेव, एवं सव्वेसिं देवाणं ।
पुढविकाइयाणं ततो सरीरगा पनत्ता, तंजहा-ओरालिए, तेयए, कम्मए। एवं वाउकाइयवजाणं जाव चउरिंदियाणं ।
[टी०] उक्तकल्पस्थितिव्यतिक्रामिणो नारकादिशरीरिणो भवन्तीति तच्छरीरनिरूपणायाह– नेरइयाणमित्यादिदण्डकः कण्ठ्य:, किन्तु एवं सव्वदेवाणं ति यथा असुराणां त्रीणि शरीराणि एवं नागकुमारादिभवनपति-व्यन्तर-ज्योतिष्क-वैमानिकानाम्, एवं वाउकाइयवजाणं ति, वायूनां हि आहारकवर्जानि चत्वारि शरीराणीति तद्वर्जनमेवं पञ्चेन्द्रियतिरश्चामपि चत्वारि मनुष्याणां तु पञ्चापीति त इह न दर्शिताः ।
[सू० २०८] गुरुं पडुच्च ततो पडिणीता पन्नत्ता, तंजहा-आयरियपडिणीते, उवज्झायपडिणीते, थेरपडिणीते १।
गतिं पडुच्च ततो पडिणीया पत्नत्ता, तंजहा-इहलोगपडिणीए, परलोगपडिणीए, दुहओलोगपडिणीए २।
समूहं पडुच्च ततो पडिणीता पन्नत्ता, तंजहा-कुलपडिणीते, गणपडिणीते, संघपडिणीते ३॥
अणुकंपं पडुच्च ततो पडिणीया पन्नत्ता, तंजहा-तवस्सिपडिणीए, गिलाणपडिणीए, सेहपडिणीए ४।
भावं पडुच्च ततो पडिणीता पन्नत्ता, तंजहा-णाणपडिणीए, दंसणपडिणीए, चरित्तपडिणीए ५।