________________
तृतीयमध्ययनं त्रिस्थानकम् । चतुर्थ उद्देशकः ।
ततो महतिमहालया पन्नत्ता, तंजहा - जंबुद्दीवते मंदरे मंदरेसु, सयंभुरमणे समुद्दे समुद्देसु, बंभलोए कप्पे कप्पे ।
[टी०] उक्ता: प्रज्ञापनार्हाः पुरुषाः, अधुना तत्प्रज्ञापनीयवस्तूनि त्रिस्थानकावतारीण्याह- तओ मंडलिएत्यादि, मण्डलं चक्रवालम्, तदस्ति येषां ते मण्डलिका: प्राकारवलयवदवस्थिताः, मानुषेभ्यो मानुषक्षेत्राद्वोत्तर: परतोवर्त्ती मानुषोत्तर इति, तत्स्वरूपं चेदम्–
पुक्खरवरदीवड्ढं परिखिवई माणुसुत्तरो सेलो । पायारसरिसरूवो विभयंतो माणुसं लोगं ॥ सत्तरस एगवीसाइं जोयणसयाई सो समुव्विद्धो । चत्तारि यतीसाइं मूले कोसं च ओगाढो ॥ दस बावीसाइं अहे वित्थिण्णो होड़ जोयणसयाई । सत् य तेवीसाइं वित्थिण्णो होइ मज्झमि ॥ चत्तारि य चउवीसे वित्थारो होइ उवरि सेलस्स । अड्डाइजे दीवे दो य समुद्दे अणुपरी ॥ [ द्वीपसागर ०१-४] जंबूदीवो १ धाय २ पुक्खरदीवो य ३ वारुणिवरो य ४ । वीरवरो वय दीवो ५ घयवरदीवो य ६ खोयवरो ७ ॥ नंदीसरो य ८ अरुणो ९ अरुणावाओ य १० कुंडलवरो य १९ ।
तह संख १२ रुयग १३ भुयवर १४ कुस १५ कुंचवरो १६ तओ दीवो ॥
२१९
तथा
[बृहत्सं० ८२-८३]
इति क्रमापेक्षया एकादशे कुण्डलवराख्ये द्वीपे प्राकारकुण्डलाकृतिः कुण्डलवर इति, तद्रूपमिदम्—
कुंडलवरस्स इत्यादि ।
तथा त्रयोदशे रुचकवराख्ये द्वीपे कुण्डलाकृती रुचक इति, एतस्य त्विदं स्वरूपम्– रुयगवरस्स उ मज्झे नगुत्तमो होड़ पव्वओ रुयगो ।
पागारसरिसरूवो रुयगं दीवं विभयमाणो ॥ इत्यादि ।
मानुषोत्तरादयो महान्त उक्ता इति महदधिकारादतिमहत आह- तओ महतीत्यादि व्यक्तम्, केवलमतिमहान्तश्च ते आलयाश्च आश्रयाः अतिमहालयाः, महान्तश्च