________________
भावनीयमिति । इह च सर्वसूत्रेषु कथञ्चिदित्यनुस्मरणीयम्, कथञ्चिद्वादस्याविरोधेन सर्ववस्तुव्यवस्थानिबन्धनत्वात्, उक्तं च
स्याद्वादाय नमस्तस्मै यं विना सकलाः क्रियाः । लोकद्वितयभाविन्यो नैव साङ्गत्यमियति ॥ [ ] तथानयास्तव स्यात्पदसत्त्वलाञ्छिता रसोपविद्धा इव लोहधातवः । भवन्त्यभिप्रेतफला यतस्ततो भवन्तमार्याः प्रणता हितैषिणः॥ [बृहत्स्वयम्भूस्तोत्रे ] इति। [सू० ३] एगे दंडे । [सू० ४] एगा किरिया । [टी०] आत्मन एकत्वमुक्तन्यायतोऽभ्युपगच्छद्भिरपि कैश्चिन्निष्क्रियत्वं तस्याभ्युपगतमतस्तन्निराकरणाय तस्य क्रियावत्त्वमभिधित्सुः क्रियायाः करणभूतं दण्डस्वरूपं प्रथम तावदभिधातुमाह-एगे दंडे, एकोऽविवक्षितविशेषत्वात् दण्ड्यते ज्ञानाद्यैश्वर्यापहारतोऽसारीक्रियते आत्माऽनेनेति दण्डः, स च द्रव्यतो भावतश्च, द्रव्यतो यष्टिर्भावतो दुष्प्रयुक्तं मनःप्रभृति । तेन चात्मा क्रियां करोतीति तामाह- एगा किरिया, एका अविवक्षितविशेषतया करणमात्रविवक्षणात् करणं क्रिया कायिक्यादिकेति । अथवा एगे दंडे एगा किरिय त्ति सूत्रद्वयेनात्मनोऽक्रियत्वनिरासेन सक्रियत्वमाह, यतो दण्डक्रियाशब्दाभ्यां त्रयोदशक्रियास्थानानि प्रतिपादितानि, तत्रार्थदण्डा-ऽनर्थदण्डहिंसादण्डा-ऽकस्माद्दण्ड-दृष्टिविपर्यासदण्डरूपः पञ्चविधो दण्डः परप्राणापहरणलक्षणो दण्डशब्देन गृहीतः, तस्य चैकत्वं वधसामान्यादिति, क्रियाशब्देन तु मृषाप्रत्यया १, अदत्तादानप्रत्यया २, आध्यात्मिकी ३, मानप्रत्यया ४, मित्रद्वेषप्रत्यया ५, मायाप्रत्यया ६, लोभप्रत्यया ७, ऐापथिकी ८, अष्टविधा क्रियोक्ता, तदेकत्वं च करणमात्रसामान्यादिति। दण्ड-क्रिययोश्च स्वरूपविशेषमुपरिष्टात् स्वस्थान एव वक्ष्याम इति ।
[सू० ५] एगे लोए । एगे अलोए । [टी०] उक्तरूपस्यात्मन आधारस्वरूपनिरूपणायाह- एगे लोए त्ति, एकोऽविवक्षितासङ्ख्यप्रदेशाधस्तिर्यगादिदिग्भेदतया लोक्यते दृश्यते केवलालोकेनेति लोकः धर्मास्तिकायादिद्रव्याधारभूत आकाशविशेषः।