________________
१७६
[अथ तृतीय उद्देशकः] [सू० १७६] तिहिं ठाणेहिं मायी मायं कटु णो आलोएजा णो पडिक्कमेजा णो णिंदेज्जा णो गरहेज्जा णो विउद्देजा णो विसोहेज्जा णो अकरणताते अब्भुटेजा णो अहारिहं पायच्छित्तं तवोकम्मं पडिवज्जेज्जा, तंजहा-अकरिंसु चाहं, करेमि चाहं, करिस्सामि चाहं १।
तिहिं ठाणेहिं मायी मायं कह णो आलोएज्जा णो पडिक्कमिज्जा जाव णो पडिवज्जेज्जा, तंजहा-अकित्ती वा मे सिया, अवण्णे वा मे सिया, अविणए वा मे सिया २
तिहिं ठाणेहिं मायी मायं कटु णो आलोएजा जाव नो पडिवजेजा, तंजहा-कित्ती वा मे परिहायिस्सति, जसे वा मे परिहायिस्सति, पूयासक्कारे वा मे परिहायिस्सति ३।।
तिहिं ठाणेहिं मायी मायं कटु आलोएज्जा पडिक्कमेजा निदेजा जाव पडिवज्जेज्जा, तंजहा-मायिस्स णं अस्सिं लोगे गरहिते भवति, उववाते गरहिए भवति, आयाती गरहिता भवति ।
तिहिं ठाणेहिं मायी मायं कटु आलोएजा जाव पडिवज्जेजा, तंजहाअमायिस्स णं अस्सिं लोगे पसत्थे भवति, उववाते पसत्थे भवति, आयाई पसत्था भवति ।
तिहिं ठाणेहिं मायी मायं कटु आलोएजा जाव पडिवजेजा, तंजहाणाणट्ठताते, दंसणट्ठताते, चरित्तट्ठताते ३।
[टी०] उक्तो द्वितीय उद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धःइहानन्तरोद्देशके विचित्रा जीवधाः प्ररूपिताः, इहापि त एव प्ररूप्यन्त इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रत्रयम्- तिहिं ठाणेहीत्यादि, अस्य च पूर्वसूत्रेण सहायं सम्बन्धः-पूर्वसूत्रे मिथ्यादर्शनवतामसमञ्जसतोक्ता, इह तु कषायवतां तामाहेत्येवंसम्बन्धस्यास्य व्याख्या- मायी मायावान् मायां मायाविषयं गोपनीयं प्रच्छन्नमकार्यं कृत्वा नो आलोचयेत् मायामेवेति, शेषं सुगमम्, नवरम् आलोचनं