________________
१६८
कुमानुषादित्वादेवेति । उक्तविपर्ययमाह- तओ इत्यादि निगदसिद्धम् ।
[सू० १७०] तिविधा संसारसमावन्नगा जीवा पन्नत्ता, तंजहा-इत्थी, पुरिसा, नपुंसगा।
तिविधा सव्वजीवा पन्नत्ता, तंजहा-सम्मद्दिट्टी, मिच्छट्टिी, सम्मामिच्छद्दिट्ठी।
अहवा तिविधा सव्वजीवा पन्नत्ता, तंजहा-पज्जत्तगा, अपजत्तगा, णोपजत्तगा णोअपजत्तगा । एवंसम्मद्दिट्ठि परित्ता, पजत्तगा सुहुम सन्नि भविया य ।
एतानि च गर्हित-प्रशस्तस्थानानि संसारिणामेव भवन्तीति संसारिजीवनिरूपणायाहतिविहेत्यादि सूत्रसिद्धम् ।
जीवाधिकारात् सर्वजीवांस्त्रिस्थानकावतारेण षड्भिः सूत्रैराह- तिविहेत्यादि सुगमम्, नवरं नोपज्जत्त त्ति नोपर्याप्तका नोअपर्याप्तकाः सिद्धाः । एवमिति पूर्वक्रमेण सम्मट्टिीत्यादिगाथार्द्धमुक्तानुक्तसूत्रसङ्ग्रहार्थमिति। 'तिविहा सव्वजीवा पं० तं० परित्ता १ अपरित्ता २ नोपरित्ता नोअपरित्ता ३' । तत्र परीत्ताः प्रत्येकशरीराः, अपरीत्ताः साधारणशरीराः, परीत्तशब्दस्य छन्दोऽर्थं व्यत्यय इति, सुहुम त्ति ‘तिविहा सव्वजीवा पं० तं०-सुहुमा बायरा नोसुहुमा नोबायरा', एवं संज्ञिनो भव्याश्च भावनीयाः, सर्वत्र च तृतीयपदे सिद्धा वाच्या इति ।।
[सू० १७१] तिविधा लोगट्टिती पन्नत्ता, तंजहा-आगासपतिट्टिते वाते, वातपतिट्ठिए उदही, उदहिपतिट्टिता पुढवी । __ तओ दिसाओ पन्नत्ताओ, तंजहा-उड्ढा, अहा, तिरिया ११ तिहिं दिसाहिं जीवाणं गती पवत्तति, तंजहा-उड्डाते, अहाते, तिरियाते २। एवं आगती ३, वकंती ४, आहारे ५, वुड्डी ६, णिवुड्डी ७, गतिपरियाते ८, समुग्घाते ९, कालसंजोगे १०, सणाभिगमे ११, णाणाभिगमे १२, जीवाभिगमे १३। तिहिं दिसाहिं जीवाणं अजीवाभिगमे पन्नत्ते, तंजहा-उड्डाते अहाते तिरियाते १४। एवं पंचेंदियतिरिक्खजोणियाणं, एवं मणुस्साण वि ।