________________
तृतीयमध्ययनं त्रिस्थानकम् । प्रथम उद्देशकः । पच्छा पुरं च णं विउलभोगसमितिसमन्नागते यावि विहरेजा, तते णं से महच्चे अन्नदा कयाइ दरिद्दीहूते समाणे तस्स दरिद्दस्स अंतिए हव्वमागच्छेज्जा, तते णं से दरिद्दे तस्स भट्टिस्स सव्वस्समवि दलयमाणे तेणावि तस्स भट्टिस्स दप्पडियारं भवति । अहे णं से तं भमि केवलिपण्णत्ते धम्मे आघवइत्ता पन्नवइत्ता परूवइत्ता ठावइत्ता भवति, तेणामेव तस्स भट्टिस्स सुप्पडियारं भवति । __[३] केति तहारूवस्स समणस्स वा माहणस्स वा अंतियं एगमवि आरियं धम्मियं सुवयणं सोच्चा निस्सम्म कालमासे कालं किच्चा अन्नयरेसु देवलोगेसु देवत्ताए उववन्ने, तते णं से देवे तं धम्मायरियं दुब्भिक्खातो वा देसातो सुभिक्खं देसं साहरेजा, कंतारातो वा णिक्कंतारं करेजा, दीहकालिएणं वा रोगातंकेण अभिभूतं समाणं विमोएजा, तेणावि तस्स धम्मायरियस्स दुप्पडियारं भवति । अधे णं से तं धम्मायरियं केवलिपण्णत्ताओ धम्मातो भद्रं समाणं भुजो वि केवलिपण्णत्ते धम्मे आघवतित्ता जाव ठावतित्ता भवति, तेणामेव तस्स धम्मायरियस्स सुप्पडियारं भवति ।
[टी०] अथ किमर्थं भदन्त ! ते इहागच्छन्तीति ? उच्यते, अर्हतां धर्माचार्यतया महोपकारित्वात् पूजाद्यर्थम्, अशक्यप्रत्युपकाराश्च भगवन्तो धर्माचार्याः, यतः- तिण्हं त्रयाणां दुःखेन कृच्छ्रेण प्रतिक्रियते कृतोपकारेण पुंसा प्रत्युपक्रियत इति खल्प्रत्यये सति दुष्प्रतिकरं प्रत्युपकर्तुमशक्यमिति यावत्, हे श्रमण ! हे आयुष्मन् ! समस्तनिर्देशो वा हे श्रमणायुष्मन्निति भगवता शिष्यः सम्बोधितः । अम्बया मात्रा सह पिता जनकः अम्बापिता, तस्येत्येकं स्थानम्, जनकत्वेनैकत्वविवक्षणात् । तथा भहिस्स त्ति भर्तुः पोषकस्य स्वामिन इत्यर्थ इति द्वितीयम् । धर्मदाता आचार्यो धर्माचार्यः, तस्येति तृतीयम् । आह च
दुष्प्रतिकारौ मातापितरौ स्वामी गुरुश्च लोकेऽस्मिन् । तत्र गुरुरिहाऽमुत्र च सुदुष्करतरप्रतीकारः ॥ [प्रशम० ७१] इति । तत्र जनकदुष्प्रतिकार्यतामाह– संपाओ त्ति प्रातः प्रभातम्, तेन समं सम्प्रातः