________________
१४२
कारणानि सूत्रद्वयेनाह– तिहीत्यादि, कण्ठ्यम्, नवरं विज्जुयारं ति विद्युत् तडित् सैव क्रियत इति कारः कार्यम्, विद्युतो वा करणं कारः क्रिया विद्युत्कारः, तम्, विद्युतं कुर्यादित्यर्थः, वैक्रियकरणादीनि हि सदर्पस्य भवन्ति, तत्प्रवृत्तस्य च दोल्लासवतश्चलनविद्युद्गर्जनादीन्यपि भवन्तीति चलन-विद्युत्कारादीनां वैक्रियादिकं कारणतयोक्तमिति, ऋद्धिं विमानपरिवारादिकां द्युतिं शरीराभरणादीनां यशः प्रख्यातिं बलं शारीरं वीर्य जीवप्रभवम्, पुरुषकारश्च अभिमानविशेषः, स एव निष्पादितस्वविषयः पराक्रमश्चेति पुरुषकारपराक्रमं समाहारद्वन्द्वः, तदेतत् सर्वमुपदर्शयमान इति । तथा स्तनितशब्दो मेघगर्जितम् । एवमित्यादि वचनं ‘परियारेमाणे वा तहारूवस्से'त्याद्यालापकसूचनार्थमिति । _[सू० १४२] तिहिं ठाणेहिं लोगंधयारे सिया, तंजहा-अरहंतेहिं वोच्छिजमाणेहिं, अरहंतपण्णत्ते धम्मे वोच्छिज्जमाणे, पुव्वगते वोच्छिजमाणे
तिहिं ठाणेहिं लोगुजोते सिया, तंजहा-अरहंतेहिं जायमाणेहिं, अरहंतेसु पव्वयमाणेसु, अरहंताणं णाणुप्पयमहिमासु २॥
तिहिं ठाणेहिं देवंधगारे सिया, तंजहा-अरहंतेहिं वोच्छिज्जमाणेहिं, अरहंतपण्णत्ते धम्मे वोच्छिजमाणे, पुव्वगते वोच्छिज्जमाणे ३॥
तिहिं ठाणेहिं देवुजोते सिया, तंजहा-अरहंतेहिं जायमाणेहिं, अरहंतेहिं पव्वयमाणेहिं, अरहंताणं णाणुप्पयमहिमासु ४।
तिहिं ठाणेहिं देवसंनिवाए सिया, तंजहा-अरहंतेहिं जायमाणेहिं, अरहंतेहिं पव्वयमाणेहिं, अरहंताणं नाणुप्पयमहिमासु ५, एवं देवुक्कलिता ६, देवकहकहए ।
तिहिं ठाणेहिं देविंदा माणुसं लोगं हव्वमागच्छंति, तंजहा-अरहंतेहिं जायमाणेहिं, अरहंतेहिं पव्वयमाणेहिं, अरहंताणं णाणुप्पयमहिमासु ८। एवं सामाणिया ९, तायत्तीसगा १०, लोगपाला देवा ११, अग्गमहिसीओ देवीओ १२, परिसोववन्नगा देवा १३, अणियाधिपती देवा १४, आतरक्खा