SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १४० अकम्मभूमया, अंतरदीवगा ३॥ [३] तिविधा नपुंसगा पन्नत्ता, तंजहा-णेरतियनपुंसगा, तिरिक्खजोणियनपुंसगा, मणुस्सनपुंसगा १॥ तिरिक्खजोणियनपुंसगा तिविधा पन्नत्ता, तंजहा-जलचरा, थलचरा, खहचरा २। मणुस्सनपुंसगा तिविधा पन्नत्ता, तंजहा-कम्मभूमगा, अकम्मभूमगा, अंतरदीवगा ३।। [४] तिविहा तिरिक्खजोणिया पन्नत्ता, तंजहा-इत्थी, पुरिसा, नपुंसगा। [टी०] उक्तं तिर्यग्विशेषाणां त्रैविध्यमिदानीं स्त्री-पुरुष-नपुंसकानां तदाहतिविहेत्यादि नवसूत्री सुगमा, नवरं खहं ति प्राकृतत्वेन खम् आकाशमिति । कृष्यादिकर्मप्रधाना भूमिः कर्मभूमि: भरतादिका पञ्चदशधा, तत्र जाताः कर्मभूमिजाः, एवमकर्मभूमिजाः, नवरमकर्मभूमिः भोगभूमिरित्यर्थः देवकुर्वादिका त्रिंशद्विधा, अन्तरे मध्ये समुद्रस्य द्वीपा ये ते तथा, तेषु जाता आन्तरद्वीप्यस्ता एवाऽऽन्तरद्वीपिकाः । विशेषत्रैविध्यमुक्त्वा सामान्यतस्तिरश्चां तदाह- तिविहेत्यादि कण्ठ्यम् । [सू० १४०] नेरइयाणं तओ लेस्सातो पन्नत्ताओ, तंजहा-कण्हलेसा, नीललेसा, काउलेसा। असुरकुमाराणं ततो लेस्साओ संकिलिट्ठाओ पन्नत्ताओ, तंजहा-कण्हलेसा, नीललेसा, काउलेसा, एवं जाव थणियकुमाराणं, एवं पुढविकाइयाणं, आउ-वणस्सतिकाइयाण वि । तेउकाइयाणं वाउकाइयाणं बेइंदियाणं तेइंदियाणं चउरिंदियाणं तओ लेस्सा जधा नेरइयाणं । पंचेंदियतिरिक्खजोणियाणं तओ लेस्साओ संकिलिट्ठाओ पन्नत्ताओ, तंजहाकण्हलेसा, नीललेसा, काउलेसा । पंचेंदियतिरिक्खजोणियाणं तओ लेसाओ असंकिलिट्ठाओ पन्नत्ताओ, तंजहा-तेउलेसा, पम्हलेसा, सुक्कलेसा, एवं मणुस्साण वि । वाणमंतराणं जधा असुरकुमाराणं । वेमाणियाणं तओ लेस्साओ पन्नत्ताओ, तंजहा-तेउलेसा, पम्हलेसा, सुक्कलेसा । _[टी०] स्त्र्यादिपरिणतिश्च जीवानां लेश्यावशतो भवतीति तन्निबन्धनकर्मकारणत्वात् तासामिति नारकादिपदेषु लेश्याः त्रिस्थानकावतारेण निरूपयन्नाह– नेरइयाणमित्यादि दण्डकसूत्रं कण्ठ्यम्, नवरं नेरइयाणं तओ लेस्साओ त्ति एतासामेव तिसृणां
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy