________________
तृतीयमध्ययनं त्रिस्थानकम् । प्रथम उद्देशकः ।
१३७ [सू० १३६] तिविहे पच्चक्खाणे पन्नत्ते, तंजहा-मणसा वेगे पच्चक्खाति, वयसा वेगे पच्चक्खाति, कायसा वेगे पच्चक्खाति । एवं जधा गरहा तधा पच्चक्खाणे वि दो आलावगा भाणितव्वा ।
[टी०] अतीते दण्डे गर्दा भवति, सा चोक्ता, भविष्यति च प्रत्याख्यानमिति सूत्रद्वयेन तदाह-तिविहेत्यादि गतार्थम्, नवरं गरिह त्ति गर्हायाम्, आलापकौ चेमौ मणसे' त्यादिः 'कायसा वेगे पच्चक्खाइ पावाणं कम्माणं अकरणयाए' इत्येतदन्त एकः, 'अहवा पच्चक्खाणे तिविहे पं० तं०-दीहं पेगे अद्धं पच्चक्खाइ, हस्सं पेगे अद्धं पच्चक्खाइ, कायं पेगे पडिसाहरति पावाणं कम्माणं अकरणयाए' इति द्वितीयः, तत्र कायमप्येकः प्रतिसंहरति पापकर्माकरणाय अथवा कायं प्रतिसंहरति पापकर्मभ्योऽकरणाय तेषामेवेति। - [सू० १३७] ततो रुक्खा पन्नत्ता, तंजहा-पत्तोवते, पुप्फोवते, फलोवते १॥ एवामेव ततो पुरिसजाता पन्नत्ता, तंजहा-पत्तोवारुक्खसामाणे, पुप्फोवारुक्खसामाणे, फलोवारुक्खसामाणे २।।
ततो पुरिसजाता पन्नत्ता, तंजहा-नामपुरिसे, ठवणपुरिसे, दव्वपुरिसे १। ततो पुरिसज्जाया पन्नत्ता, तंजहा-नाणपुरिसे, दंसणपुरिसे, चरित्तपुरिसे २॥ तओ पुरिसजाता पन्नत्ता, तंजहा-वेदपुरिसे, चिंधपुरिसे, अभिलावपुरिसे ३। तिविहा पुरिसा पन्नत्ता, तंजहा-उत्तमपुरिसा, मज्झिमपुरिसा, जहन्नपुरिसा ४। [१] उत्तमपुरिसा तिविहा पन्नत्ता, तंजहा-धम्मपुरिसा, भोगपुरिसा, कम्मपुरिसा । धम्मपुरिसा अरहंता, भोगपुरिसा चक्कवट्टी, कम्मपुरिसा वासुदेवा ५।
[२] मज्झिमपुरिसा तिविधा पन्नत्ता, तंजहा-उग्गा, भोगा, राइन्ना ६॥ [३] जहन्नपुरिसा तिविहा पन्नत्ता, तंजहा-दासा, भयगा, भातिल्लगा ७।
टी०] पापकर्मप्रत्याख्यातारश्च परोपकारिणो भवन्तीति तदुपदर्शनाय दृष्टान्तभूतवृक्षाणां तद्दार्टान्तिकानां च पुरुषाणां प्ररूपणार्थमाह-तओ रुक्खेत्यादि सूत्रद्वयम्, पत्राण्युपगच्छति प्राप्नोति पत्रोपगः, एवमितरौ । एवमेवेति दार्टान्तिकोपनयनार्थः, पुरुषजातानि पुरुषप्रकारा यथा पत्रादियुक्तत्वेनोपकारमात्र-विशिष्ट-विशिष्टतर-विशिष्टतमोपकार