________________
१३०
निरन्तरमित्यादि । सुगमम्, केवलं संरम्भकरणमसंज्ञिनां पूर्वभवसंस्कारानुवृत्तिमात्रतया भावनीयमिति ।
[सू० १३३] तिहिं ठाणेहिं जीवा अप्पाउयत्ताए कम्मं पगरेंति, तंजहापाणे अतिवातित्ता भवति, मुसं वतित्ता भवति, तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असण- पाण- खाइम - साइमेणं पडिलाभेत्ता भवति, इच्चेतेहिं तिहिं ठाणेहिं जीवा अप्पाउयत्ताए कम्मं पगरेंति ।
तिहिं ठाणेहिं जीवा दीहाउयत्ताए कम्मं पगरेंति, तंजहा- णो पाणे अतिवातित्ता भवति, णो मुसं वतित्ता भवति, तधारूवं समणं वा माहणं वा फासुएणं एसणिज्जेणं असण- पाण- खाइम - साइमेणं पडिलाभेत्ता भवति, इच्चेतेहिं तिहिं ठाणेहिं जीवा दीहाउयत्ताए कम्मं पगरेंति ।
तिहिं ठाणेहिं जीवा असुभदीहाउयत्ताए कम्मं पगरेंति, तंजधा - पाणे अतिवातित्ता भवति, मुसं वतित्ता भवति, तहारूवं समणं वा माहणं वा हीलित्ता निंदित्ता खिंसित्ता गरहित्ता अवमाणित्ता अन्नयरेणं अमणुण्णेणं अपीतिकारतेणं असण- पाण- खाइम - साइमेणं पडिलाभित्ता भवति, इच्चेतेहिं तिहिं ठाणेहिं जीवा असुभदीहाउयत्ताए कम्मं पगरेंति ।
तिहिं ठाणेहिं जीवा सुभदीहाउयत्ताए कम्मं पगरेंति, तंजहा - णो पाणे अतिवातित्ता भवति, णो मुसं वदित्ता भवइ, तहारूवं समणं वा माहणं वा वंदित्ता नमंसित्ता सक्कारेत्ता सम्माणेत्ता कल्लाणं मंगलं देवतं चेतितं पज्जुवासेत्ता मणुण्णेणं पीतिकारएणं असण- पाण- खाइम - साइमेणं पडिलाभेत्ता भवति, इच्चेतेहिं तिहिं ठाणेहिं जीवा सुभदीहाउयत्ताए कम्मं पगरें ।
[टी०] आरम्भादिकरणस्य क्रियान्तरस्य च फलमुपदर्शयन्नाह - तिहिं ठाणेहीत्यादि, त्रिभिः स्थानैः कारणैः जीवाः प्राणिनः अप्पाउयत्ताए त्ति अल्पं स्तोकमायुः जीवितं यस्य सोऽल्पायुस्तद्भावस्तत्ता तस्यै अल्पायुष्टायै तदर्थं तन्निबन्धनमित्यर्थः, कर्म आयुष्कादि, अथवा अल्पमायुः जीवितं यत आयुषस्तदल्पायुः, तद्भावस्तत्ता, तया कर्म आयुर्लक्षणं प्रकुर्वन्ति बध्नन्तीत्यर्थः, तद्यथा-- प्राणान् प्राणिनोऽतिपातयितेति