________________
दो अतिरत्तकंबलसिलाओ,
दो मंदरा, दो मंदरचूलिताओ । [सू० १०१] धायइसंडस्स णं दीवस्स वेदिया दो गाउयाई उड्ढमुच्चत्तेणं पण्णत्ता ।
[सू० १०२] कालोदस्स णं समुद्दस्स वेइया दो गाउयाइं उटुंउच्चत्तेणं पण्णत्ता।
[सू० १०३] पुक्खरवरदीवडपुरथिमद्धे णं मंदरस्स पव्वयस्स उत्तरदाहिणेणं दो वासा पन्नत्ता बहुसमतुल्ला जाव भरहे चेव एरवए चेव, तहेव जाव दो कुराओ पन्नत्ताओ० देवकुरा चेव उत्तरकुरा चेव । तत्थ णं दो महतिमहालया महदुमा पन्नत्ता, तंजहा-कूडसामली चेव पउमरुक्खे चेव, देवा गरुले चेव वेणुदेवे, पउमे चेव, जाव छव्विहं पि कालं पच्चणुभवमाणा विहरंति । ___ पुक्खरवरदीवड्डपच्चत्थिमद्धे णं मंदरस्स पव्वयस्स उत्तरदाहिणेणं दो वासा पन्नत्ता तहेव, णाणत्तं कूडसामली चेव महापउमरुक्खे चेव, देवा गरुले
चेव वेणुदेवे, पुंडरीए चेव । __पुक्खरवरदीवड्ढे णं दीवे दो भरहाई, दो एरवताई, जाव दो मंदरा, दो मंदरचूलियाओ ।
[सू० १०४] पुक्खरवरस्स णं दीवस्स वेइया दो गाउयाई उड्ढमुच्चत्तेणं पन्नत्ता। सव्वेसि पि णं दीवसमुद्दाणं वेदियाओ दो गाउयाई उड्डमुच्चत्तेणं पन्नत्ताओ।
[टी०] क्षेत्रप्रस्तावाल्लवणसमुद्रवक्तव्यतानन्तरं धातकीखण्डवक्तव्यतां धायइसंडे इत्यादिना वेदिकासूत्रान्तेन ग्रन्थेनाह, कण्ठ्यश्चायम्, नवरं धातकीखण्डप्रकरणमपि जम्बूद्वीप-लवणसमुद्रमध्यं वलयाकृतिं धातकीखण्डमालिख्य हिमवदादिवर्षधरान् जम्बूद्वीपानुसारेणैवोभयतः पूर्वापरविभागेन भरत-हैमवतादिवर्षाणि च व्यवस्थाप्य पूर्वापरदिशोर्वलयविष्कम्भमध्ये मेरुं च कल्पयित्वाऽवबोद्धव्यम् । अनेनैव च क्रमेण पुष्करवरद्वीपार्द्धप्रकरणमपीति । तत्र धातकीनां वृक्षविशेषाणां खण्डो वनं समूह इत्यर्थो