________________
जाव गंगा चेव सिंधू चेव । एवं जधा पवातद्दहा एवं णदीओ भाणियव्वाओ, जाव एरवए वासे दो महानईओ पन्नत्ताओ बहुसमतुल्लाओ जाव रत्त च्वेव रत्तवती चेव २॥
टी०] जह त्ति यथा पूर्वं वर्षे वर्षे द्वौ द्वौ प्रपातहदावुक्तौ एवं नद्यो वाच्याः, ताश्चैवम्
गंगा सिंधू १ तह रोहियंस रोहीणई य २ हरिकंता । हरिसलिला ३ सीयोया सत्तेया होंति दाहिणओ ॥ सीया य ४ नारिकंता नरकंता चेव ५ रूप्पकूला य । सलिला सुवण्णकूला ६ रत्तवती रत्त ७ उत्तरओ ॥ [बृहत्क्षेत्र० १७१-१७२] इति । [सू० ९२] जंबूदीवे दीवे भरहेरवतेसु वासेसु तीताए उस्सप्पिणीए सुसमदूसमाए समाए दो सागरोवमकोडाकोडीओ काले होत्था १, एवमिमीसे ओसप्पिणीए जाव पन्नत्ते २, एवं आगमेसाए उस्सप्पिणीए जाव भविस्सति ३
जंबूदीवे दीवे भरहेरवतेसु वासेसु तीताए उस्सप्पिणीए सुसमाए समाए मणुया दो गाउयाई उडुंउच्चत्तेणं होत्था, दोन्नि य पलिओवमाइं परमाउं पालयित्था ४, एवमिमीसे ओसप्पिणीए जाव पालयित्था ५, एवमागमेसाते उस्सप्पिणीए जाव पालयिस्संति ६।
[टी०] अथ जम्बूद्वीपाधिकारात् क्षेत्रधर्मव्यपदेश्यपुद्गलधर्माधिकाराच्च जम्बूद्वीपसम्बन्धिभरतादिसत्ककाललक्षणपर्यायधर्माननेकधाऽष्टादशसूत्र्याऽऽह, सुगमानि चैतानि, नवरं तीताए त्ति अतीता या उत्सर्पिणी प्राग्वत्, तस्यां तस्या वा सुषमदुःषमायाः बहुसुखायाः समाया: कालविशेषस्य चतुर्थारकलक्षणस्य कालो त्ति स्थितिः प्रमाणं वा होत्थ त्ति बभूवेति । एवमिति जंबूदीवे दीवे इत्यादि उच्चारणीयम्, नवरम् इमीसे त्ति अस्यां प्रत्यक्षायाम्, वर्तमानायामित्यर्थः, अवसर्पिण्याम् उक्तार्थायाम्, जाव त्ति सुसमदुसमाए समाए, तृतीयारक इत्यर्थः, दो सागरोवमकोडाकोडीओ काले पण्णत्ते प्रज्ञप्त इति पूर्वसूत्राद्विशेषः, पूर्वसूत्रे हि होत्थ त्ति भणितमिति २। एवमित्यादि, आगमिस्साए त्ति आगमिष्यन्त्यामुत्सर्पिण्यामिति भविष्यतीति पूर्वसूत्राद्विशेषः ३।