________________
-- -- -- -- -- -- -- -- -- - । वह्निव्यापकधूमसामानाधिकरण्यरूपव्याप्तेरप्रसिद्धावपि न क्षतिः ।
व्याप्तिप्र२तास्थणे पर्वतो धूमवान् वह्नः स्थलीय व्यमियर निश्चयोत्तर यमान अनुमितिम पर्वतो धूमवान् वह्नेः मनुमिति तो मणे ४ न वे डी | નિશ્ચયોત્તર થનારી અનુમિતિમાં તાદશવિશેષ્યતાનિરૂપિત ||
વહિવ્યાપકધૂમસામાનાધિકરણ્યરૂપ વ્યાપ્તિવિશિષ્ટવહ્નિત્નાવચ્છિન્ન-પ્રકારતાકત્વ તો એ અપ્રસિદ્ધ બનતાં તેનો અભાવ પણ ન મળે. એટલે અહીં પણ આપત્તિ દૂર કરવા માં નિરૂપ્યનિરૂપકભાવાપન્ના વિષયતા લેવી જોઈએ. આમ હવે અપ્રસિદ્ધિ ન રહે એટલે ૧ આપત્તિ ન આવે.
गादाधरी : नन्वत्र व्याप्तिपदेनान्वयव्याप्तिश्चेद्विवक्ष्यते तदा । । व्यतिरेकव्याप्तिज्ञानविरोधिनि साध्यादिनिष्ठाभावाप्रतियोगित्वादिरूपा-1
नुपसंहारित्वेऽव्याप्तिस्तज्ज्ञानस्यान्वयव्याप्तिज्ञानाविरोधित्वात्,M व्यतिरेकव्याप्तिविवक्षणे च हेतुनिष्ठसाध्याभाववद्वत्तित्वसाध्यता-T वच्छेदकनिष्ठहेतुसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वादा-1 "वव्याप्तिः, तज्ज्ञानस्य ग्राह्याभावाद्यनवगाहितया व्यतिरेकव्याप्तिज्ञानI विरोधित्वे मानाभावादत आह व्याप्तिश्चेति ।
दीधितिः : व्याप्तिश्चान्वयतो व्यतिरेकतश्च ग्राह्या, तादृशावगाहित्वप्रसिद्धिराहार्यज्ञान एवाभ्युपेतव्या, अनन्यगतिकत्वात् । ५
गादाधरी : अन्वयत: अन्वयनिरू पिता, प्रकृ तहेतुनिष्ठा | साध्यनिरूपितेति यावत्, सा चात्यन्ताभावान्योन्याभावभेदेन भिन्ना ) अव्यभिचरितत्वहेतुव्यापकसाध्यसामानाधिकरण्यरूपा नानाविधैव ग्राह्या, अतोऽत्यन्ताभावादिगर्भव्याप्तिज्ञाने अन्योन्याभावादिगर्भव्यभिचारज्ञानस्य । व्यापकत्वादिज्ञाने साध्याभावववृत्तिहेत्वादिज्ञानस्य ग्राह्याभावाद्यनवगाहितया अविरोधित्वेऽपि न क्षतिः । व्यतिरेकतः व्यतिरेकनिरूपिता,
---- सामान्य निति . (१८५) ----- -