________________
શોધ-ખોળની પગદંડી પર अयुक्तस्येति किम् । मत्तो । अय्यउत्तो हला सउतले ॥ महंदो । निच्चिंदो ।
अंदेउरं । ) (२६०-२६१) २. यस् य्यो भवति । यथालक्ष्यम् । न वा यौ य्यः । (२६८)
(अय्यउत्त पय्याकुलीकदम्हि । (शौरसेन्यां यस्य स्थाने य्यो वा भवति । यथालक्ष्यामित्येव । तेन कय्य- अय्यउत्त पय्याकुली कदम्हि । पक्षे । परवसो वज्ज-कज्ज-इत्यादौ अज्जो । पज्जाउलो । कज्ज-परवसो ।)
न भवति ।) 3. इह-थ-धानां धो वा भवति । थो धः । (२६७) इह-हयोर् । हस्य । (२६८) ।
(इध । होध । परित्तायध । पक्षे। इध । होध । परित्तायध । पक्षे-इह ।
इह । होह । परित्तायह ।) होह । परित्तायह ।) ४. पूर्वस्य पुरवो वा।
पूर्वस्य पुरवः । (२७०) (न कोवि अपुरवो ।
(अपुरवं नाडयं । अपुरवागदं । पक्षेपक्षे अपुव्वं पदं ।
अपुव्वं पदं । अपुव्वागदं ।) ५. कदुय करिय । गदुय गच्छिय ।। क्त्व इय-दूणौ । (२७१) इति क्त्वान्तस्यादेशः
(भविय । भोदुण । हविय । होदूण ।
पढिय । पढिदूण । रमिय । रंदूण । ) ६. एदु भयवं । जयदु भवं । ...
मो वा । (२६४) तथा आमंत्रणे । भयवं .. (शौरसेन्यामामन्त्र्ये सौ परे नकारस्य मो कुसुमाउह इत्यादि। . . वा भवति । भो रायं । भयवं कुसुमाउह।
भयवं तित्थं पवत्तेह ।) ७. इनः आ वा। '
आ आमन्त्र्ये वेनो नः । (२६3) भो कंचुइया । अतश्च भो वयस्सा। (भो कंचुइआ । भो सुहिआ । पक्षे भो वयस्स ।)
भो तवस्सि । भो मणस्सि ।) ८. इ-लोप इदानीमि ।
इदानीमो दाणि । (२७७) किं दाणि करिस्सं ।
'अनंतर-करणीयं दाणिं आणवेदु अय्यो । निल्लज्जो दाणिं सो जणो। . ८. अन्त्यनियमादि- (? अन्त्यादमादि-) मोऽन्त्याण्णो वेदेतोः । (२७८)
देतोर् णो भवति । . (जुत्तं णिमं । सरिसं णिमं । किं णेदं । (जुत्तं णिमं । किं णिमं । एवं णेदं ।) एवं णेदं ।)