________________
શોધ-ખોળની પગદંડી પર ६. स्कः प्रेक्षाचक्ष्योः ।
स्क: प्रेक्षाचक्षोः । (२८७) (प्रेक्षाचक्ष्योर् धात्वोः क्षस्य स्कादेशः। (मागध्यां प्रेक्षेराचक्षेश्च क्षस्य सकाराक्रान्तः पेस्कदि । आचस्कदि ।) - को भवति । जिहवामूलीयापवादः ।
पेस्कदि । आचस्कदि ।) ७. छस्य श्चो भवति ।
छस्य श्चोऽनादौ (२८६) ___(पिश्चिले । आवण्णवश्चले ।) (पिश्चिले । लाक्षणिकस्यापि ।
आपन्नवत्सलः- आवनवश्चले) ८. सषोः संयोगस्थयोस्तालव्य-शकारः । शषोः संयोगे सोऽग्रीष्मे । (२८९) . (विश्नू । बिहश्पदि । काश्यगालं ।) (मागध्यां सकार-षकारयोः संयोगे वर्तमानयोः
सो भवति । ग्रीष्मशब्दे तु न भवति ।
उर्ध्वलोपाद्यपवादः । बुहस्पदी । विस्नु ।) ८. अर्थस्थयोः स्थस्य स्तादेश । स्थ-र्थयोस्तः । (२८१) _(एशे अस्ते । एषोडर्थ ।)
(उवस्तिदे । अस्तवदी । शस्तवाहे ) १०. ब्र-ण्य-न्य-व्रजिनां जो भवति । न्य-ण्य-ज्ञ-ञ्जां ः २८3
अञ्जलि । अञ्जलिः । पुञ्जम्मे। व्रजोः जः (२८४) पुण्यकर्मा । पुजाहं । पुण्याहम् । मागध्यां न्य-ण्य-ज्ञ-अ अहिमञ्जु । अभिमन्युः । कञ्जका । इत्येषां द्विरुक्तो जो भवति ॥ कन्यका । व्रजेः कृतादेश्स्य । वच्चइ अहिममञ्जु-कुमाले । कञ्जका वलणं । (? वच्चदि ) | वनइ । पुजवंते । पुजाहं । शव्बजे ।
अबली । वज्ञदि ।) (२८3) ११. तस्य दकारोऽन्ते ।
तो दोऽनादौ शौरसेन्यामयुक्तस्य । (२६०)
('शेषं शौरसेनीवत् । उ०२नी नाथ)
શૌરસેની નમિસાધુ
હેમચંદ્ર १. अस्व-संयोगस्यानादौ तस्य दो भवति । तो दोऽनादौ शौरसेन्यामयुक्तस्य । (२६०)
(तदो । दीसदि । होदि । अंतरिदं। अधः क्वचित् । (२६१) अस्व-संयोगस्येति किम् ? मत्तो। (अनादौ वर्तमानस्य पसुत्तो । स्व-ग्रहणात् - निच्चिदो। तकारस्य दकारो भवति न चेदसौ अंदेउरे इति स्यादेव । अनादावित्येव । वर्णान्तरेण संयुक्तो भवति । तेन तदेत्यादौ न भवति ।) एदाहि । एदाओ । अनादाविति किम् ।