________________
શોધ-ખોળની પગદંડી પર
૬૯ १०. तदस् ता भवति ।
तस्मात् ताः । (२७८) (ता जाव पविसामि)
(ता जाव पाविसामि । ता अलं एदिणा
माणेण ।) ११. एवार्थे य्येव ।
एवार्थे य्येव । (२८०). (मम य्येव एकस्स ।)
(मम य्येव बंभणस्स । सो य्येव एसो ।) १२. हंजे चेट्याह्वाने ।
हंजे चेट्याह्यने । (२८१) (हंजे चतुरिए ।)
(हंजे चदुरिके ।) १३. हीमाणहे निर्वेद-विस्मयययोर् निपातः । हीमाणहे विस्मय-निर्वेद । (२८२)
(हीमाणहे पलिस्संता हगे एदिणा (हिमाणहे जीवंत-वच्छा मे जणणी । नियविहिणो दुव्विलसिदेण । हीमाणहे पलिस्संता हगे एदेण
हीमाणहे जीवंत-वच्छा मे जणणी ।) निय-विधिणो दुव्ववसिदेण ।) . १४. णं निपातो नन्वर्थे । (णं भणामि ।) णं नन्वर्थे ।(२८3) १५. अम्महे हर्षे निपातः
अम्महे हर्षे । (२८४) १६. हीही भो विदूषकाणां हर्षे । हीही विदूषकस्य । (२८५)
(हीही इति निपातो विदूषकाणां हर्षे द्योत्ये प्रयोक्तव्यः । हीही भो संपन्ना मणोरधा पिय
वयस्सस्स ।) १७. शेषं प्राकृतसमं द्रष्टव्यम् ।
शेषं प्राकृतवत् । २८६
पैशाची નમિસાધુ
भयंद्र १. णनोर् नकारः पैशाचिक्याम् । णो नः । (308)
(आगंतून । नमति ।) . (गुन-गन-युतो । गुनेन) २. दस्य वा तकारः ।
तदोस्तः (30७) (वतनं : वदनम् )
(भगवती : फकवती । पव्वती । सतं ।
मतन-परवसो । तामोतरो । वतनकं । 3. टस्य न डकारः ।
न क-ग-च-जादि-षट्शम्यन्त (पाटलिपुत्रं ।)
-सूत्रोक्तम् । (3०८) ४. पस्य न वकारः ।
(पदीपो । अनेकपो।)