________________
दीधिति:१३ TOOOOOOOOOOOODOOOOOOOOOOOOOOOOOOOTTOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOODOOTTOTTOOOOOOOOOOOOOOOD
जागदीशी - प्रतियोगितावच्छेदकताघटकसम्बन्धेन तदवच्छिन्नत्वनिवेशे तु'प्रतियोगिता-नवच्छेदकत्व'मित्यत्रावच्छेदकत्वं साध्यतावच्छेदकताघटक-सम्बन्धेनैव ग्राह्यम्,
अन्यथा विषयितासम्बन्धेन रूपत्वावच्छिन्नस्य ज्ञानादेः पृथिव्यादौ समवायेनाभावस्य सत्त्वात् – 'रूपवान् पृथिवीत्वा' दित्यादावव्याप्तिप्रसङ्गात् ।
0000000000000000000000000000000000000000000000000000000000000000000000000000
__ चन्द्रशेखरीया : ननु प्रतियोगितावच्छेदकतावच्छेदकसम्बन्धेनैव प्रतियोगितावच्छेदकावच्छिन्नत्वमुच्यतां, किं साध्यातवच्छेदकतावच्छेदकसम्बन्धेन प्रतियोगितावच्छेदकावच्छिन्नात्वं उच्यते । तावतैव अतिव्याप्तिनिरासात् । समवायेन धूमत्वविशिष्टधूमस्य योऽभावः, तत्प्रतियोगितावच्छेदकतायाः धूमत्वनिष्ठायाः अवच्छेदक: सम्बन्धः समवायः एव इति, समवायेन धूमत्वावच्छिन्नधूमानां अनधिकरणमेवायोगोलकं इति नातिव्याप्तिः भवतीति चेत् सत्यं, किन्तु एवं निरूप्यमाणे सति रूपवान् पृथ्वीत्वात् इति अत्र अव्याप्तिः भवेत्, रुपत्वं विषयितासम्बन्धेन रूपत्वविषयकज्ञाने वर्तते । तच्च ज्ञानं पृथ्वीत्वाधिकरणे घटे समवायेन नास्ति । अत: रूपत्वविशिष्टज्ञानमेव लक्षणघटकं, यतोऽत्र प्रतियोगितावच्छेदकं रूपत्वं, तच्च ज्ञाने विषयितासम्बन्धेन वर्तते अतः रुपत्वनिष्ठायाः प्रतियोगितावच्छेदकतायाः अवच्छेदक: सम्बन्धः विषयितात्मकः एव, तेन सम्बन्धेन रुपत्वावच्छिन्नं च तज्ज्ञानमेवा तस्य साध्यतावच्छेदकसमवायेनानधिकरणं घटः, तत्र रूपत्वविशिष्टज्ञानाभावः । तत्प्रतियोगितायाः विशिष्ट ज्ञाननिष्ठायाः अवच्छेदकं रुपत्वमेव साध्यतावच्छेदकमित्यव्याप्तिः, अतः साध्यतावच्छेदकता घटकसम्बन्धेनैव प्रतियोगितावच्छेदकावच्छिन्नत्वं युक्तं वक्तुं, तथाच नाव्याप्तिः । रूपत्वविशिष्टज्ञानाभावस्य प्रतियोगितावच्छेदकं रूपत्वं, किन्तु साध्यतावच्छेदकतावच्छेदकसमवायसम्बन्धेन रूपत्वविशिष्टानि तु रूपाण्येव, न तु ज्ञानं, तेषां रूपाणां तु अधिकरणं एव घटादिः इति रूपत्वविशिष्टज्ञानाभावस्य लक्षणाघटक त्वात् नाव्याप्तिः, अभावान्तरमादायैव लक्षणसमन्वयसंभवात् । यदि च प्रतियोगितावच्छेदकताघटकसम्बन्धेनैव प्रतियोगितावच्छेदक-अवच्छिन्नत्वविवक्षणे दृढाग्रहोऽस्ति भवतां, तदा तु सोऽपि सम्यक् किन्तु केवलं तत्र लक्षणघटकाभावप्रतियोगितानवच्छेदकत्व...." इति अत्र तादृशप्रतियोगितावच्छे क ता साध्यतावच्छे क ताघटक -सम्बन्धाच्छिन्ना ग्राह्या । अर्थात् प्रतियोगितावच्छेदकताघटकसम्बन्धेन प्रतियोगितावच्छेदकेनावच्छिन्नानि यानि, तेषामनधिकरणं यत् हेत्वधिकरणं, तस्मिन्वर्तमानस्य तादृशाभावस्य प्रतियोगितायाः साध्यतावच्छेदकता-घटकसम्बन्धावच्छिन्ना या अवच्छेदकता, तदभाववत्वं साध्यतावच्छेदके ग्राह्यं । इत्थं च नाव्याप्तिः । लक्षणघटकस्य तादृशज्ञानाभावस्य प्रतियोगितायाः ज्ञाननिष्ठायाः अवच्छेदकं यद्यपि भवति रूपत्वं । तथापि तद् रूपत्वं ज्ञाने विषयितया वर्तते । अतः रूपत्वनिष्ठा प्रतियोगितावच्छेदक ता विषयितासम्बन्धावच्छिन्ना, न तु साध्यतावच्छेदकताघटकसमवायावच्छिन्ना । अतः न सा लक्षणघटकत्वेन ग्रहीतुं शक्या। किन्तु घटत्वनिष्ठा एव लक्षणघटकघटाभावप्रतियोगितावच्छेदकता साध्यतावच्छेदकताघटकसमवायावच्छिन्ना ग्रहीतुं शक्या, तदनवच्छेदकं च रूपत्वमिति नाव्याप्तिः ।
000000000000000000000000000000000000000000000000000000000008
000000
0000000000000
2000000000000000000000000000
40000000
2000000 DOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOO000000000OVOODOODOODOODOORDICOOOOOOOOOOOOOOOOOOOOOOOODLODDDDDDDDDDDDDDDDDDDDOOT
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૨૨ ToRODHOOTOUTDOOOOOOOOOOOOOOOOOOOOOODOOTOOTOOOOOOOOOOOOOOOOOOOOOOOOOOOOODDDDDDDDDDDDDDDDITIODODDOORITUDIOCTODDOOOOOOOOOTBODDDDDDDDDDDDDDDDDDDOOODB