________________
दीधितिः१
܀܀܀܀܀܀܀
હું હવે પ્રસ્તુતમાં તમે દંડિમાન્ દંડિસંયોગાતું માં આપેલી આપત્તિ વિચારીએ. અહીં સાધ્યતાવચ્છેદક તરીકે દંડત્વવિશિષ્ટદંડ છે માટે આ વિશિષ્ટ સાબિતાવચ્છેદકનું સ્થાન છે. એટલે અહીં સા.અવ.તાઅવચ્છેદકસ્તદિતરથી અનવચ્છિન્ન એવી જ પ્રતિ.અવચ્છેદકતા લેવાની રહેશે. કે તમે દંડિસંયોગાધિકરણ ભૂતલ, પર્વત, કાષ્ઠ ઉપર ચાલનીન્યાયથી પ્રથમ દંડી-અભાવ વિગેરે લાવી આપ્યા પણ કોઈપણ દંડિસંયોગાધિકરણમાં શુદ્ધદડિ-અભાવ તો નથી જ મળતો. એટલે જે અભાવ તમે લીધા તેની પ્રતિ,અવચ્છેદકતા પ્રથમ દંડ, દ્વિતીય દંડ, તૃતીય દંડમાં જુદી જુદી આવશે. શુદ્ધદંડમાં આવવાની નથી હવે આ પ્રથમ દંડાદિમાં આવેલી પ્રતિ.અવ.તા એ તો પ્રથમત્વ=તત્તા+દંડત્વ એમ ઉભયથી અવચ્છિન્ન છે. અર્થાત્ સાધ્યતાવચ્છેદકતાવચ્છેદક=દંડવતદિતવ=તત્તા એ ઉભયથી અવચ્છિન્ન છે. અનવચ્છિન્ન નથી. માટે આ પ્રતિયોગિતા લક્ષણઘટક ન બને. પણ ઘટાભાવીય પ્રતિયોગિતા જ લેવાશે. અને તેના અનવચ્છેદક દંડ એ જ સાધ્યતાવચ્છેદક મળી જતાં અવ્યાપ્તિ ન આવે.
܀
܀
܀܀
܀܀
܀
܀܀
܀
जागदीशी -- प्रमेयदण्डवान् नास्तीत्यादौ प्रमेयत्वोपलक्षितस्येव तद्दण्डवान्नास्तीत्यादावपि तत्त्वोपलक्षितदण्ड-व्यक्तिमात्रस्यैवावच्छेदकत्वकल्पनात् । यत्र केवलस्यावच्छेदकत्वासम्भवस्तत्रैव विशिष्टस्य तथात्वस्वीकारात्, अन्यथा प्रमेयत्वविशिष्टदण्डादेरपि तथात्वापत्तेः।
܀܀
܀
܀܀
܀
܀
܀
܀܀
܀
܀
܀
܀܀
. चन्द्रशेखरीयाः ननु यथा दंड्यभाववति भूतले "दंडी नास्ति" इति प्रतीतिर्भवति । तथैव तत्र "प्रमेयदंडी नास्ति" इत्यपि प्रतीतिर्भवति । अत्र दंडिनिष्ठप्रतियोगितावच्छेदकः दंडः एव, प्रमेयत्वं तु उपलक्षणमात्रं, न तु अवच्छेदकं ।। दंडस्य अवच्छेदकत्वमात्रेणैव निर्वाहात् इति सर्वेषां प्रसिद्धम् । अर्थात् यथा अत्र प्रमेयत्वोपलक्षितः एव दंडा प्रतियोगितावच्छेदकः । तद्वत् 'तत्दंडी नास्ति' इति प्रथमदंडिमति भूतले द्वितीयदंड्यभावप्रतीतिः भवति, तद्भावप्रतियोगिता, द्वितीयदंडिनिष्ठा । तदवच्छेदकः द्वितीयत्वो(तत्तो)पलक्षितः शुद्धदंडः एव, न तु तत्ताविशिष्टदंडः, सर्वत्र न्यायस्य समानत्वात् । तथा च दंडे एव प्रतियोगितावच्छेदकता । सा च दंडत्वमात्रावच्छिन्ना, न तु उभयावच्छिन्ना । अतः उभयानवच्छिन्ना प्रतियोगिता-वच्छेदकता मीलिता । तस्मात् इमाः एव तत्तद्डाभावानां प्रतियोगिताः लक्षणघटकाः, तासां अवच्छेदकाः सर्वे दंडा मीलिता इति अव्याप्तिः अस्ति एव।
अत्र जागदीशीग्रन्थे यः परिष्कारः कृत आसीत् तदनुसारेणापि प्रकृतस्थलेऽव्याप्तिर्भवत्येव । तथाहि दंडिमान् दंडिसंयोगात् इति अत्र दंडिसंयोगाधिकरणे भूतलादौ द्वितीयदंड्याद्यभावो मीलति । अत्र
"द्वितीय" इति पदं दंडविशेषणं न तु दंडिविशेषणम् । अयं च नियमः प्रसिद्धः यदुत यस्मिन् वस्तुनि नूतनो धर्मः आगच्छति । तस्मिन् वस्तुनि प्राचीनः स्थितो धर्मो नूतनधर्मस्य अवच्छेदकः भवति । तस्मिन् वस्तुनि अवर्तमानः धर्मः नूतनधर्मस्य अवच्छेदको न भवति । यथा दंडे दंडत्वं प्राचीनो धर्मः । दंडे घटनिरूपिता कारणता नूतनो धर्मः आगतः। तर्हि तत्कारणतावच्छेदकं दंडत्वं भवति । किन्तु दंडे अवर्तमानः पटत्वादिधर्मः तादृशकारणतायाः अवच्छेदको नई
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃતગુજરાતી સરલ ટીકાઓ - ૨૫
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀