________________
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
दीधितिः ८
चन्द्रशेखरीयाः किञ्च खण्डप्रलयोऽपि न सर्वेषां ब्रह्मांडानां युगपदेव भवति किन्तु पृथक् पृथक् । तथा च यस्य एकस्य ब्रह्मांडस्य खंडप्रलयो भवति, तत्र खण्डप्रलयेऽपि ब्रह्मांडान्तरवर्तिदुःखस्य सत्वात् अयं अदृष्टात्मको हेतुरपि सम्यग् एव अस्ति इति नात्र अतिव्याप्तिकथनं समुचितं इति पूर्वपक्षप्रतिपादिततृतीयानुमानेऽपि नेदं लक्षणं दुष्टं भवति ।
܀܀܀܀܀܀܀܀
ચન્દ્રશેખરીયાઃ બાકી ખરી વાત તો એ છે કે જેટલા બ્રહ્માંડો છે એ તમામનો એક સાથે પ્રલય=નાશ માનેલો જ નથી. એટલે જ્યારે અહીં ખંડપ્રલય થાય તેમાં અદૃષ્ટ હોય ત્યારે પણ બીજા બ્રહ્માંડવર્તિજીવના દુઃખો તો કાલિકસંબંધથી ખંડપ્રલયકાળમાં રહેવાના જ છે. જો બધા જ બ્રહ્માંડમાં એક સાથે ખંડપ્રલય થતો હોત તો વાંધો ઉભો રહેત. પણ એવું તો નથી જ. આમ જ્યાં કાલિકથી અદૃષ્ટ છે, ત્યાં સર્વત્ર કાલિકથી દુઃખ છે જ. એટલે એમ પણ આ સાચું સ્થાન છે. એટલે જ મહાપ્રલય અપ્રામાણિક હોય અને તેથી ઉપ૨ કહ્યા પ્રમાણે સાધ્યાભાવને લક્ષણઘટક બનાવવાની વાત ખોટી પડતી હોય તો પણ હવે વાંધો નથી. કેમકે આ સ્થાન સાચું જ હોવાથી અહીં બીજા અભાવને લઈને લક્ષણ સમન્વય થવો, સાધ્યાભાવ લક્ષણઘટક ન બનવો એ ઇષ્ટ જ બની રહે છે.
जगदीशी -- अत आह- * यदा तस्येति * । अत्र च तदीयसुषुप्त्यादिसमये तदीयज्ञानविरहाद्व्यभिचारः स्फुट एव । * द्वयणुकत्वादेरिति * । - खण्डप्रलये केषाञ्चिद्ध्वंसस्य केषाञ्चित् प्रागभावस्य सत्त्वात् द्वयणुकत्वस्य तत्प्रतियोगितातिरिक्तवृत्तित्वेनानवच्छेदकत्वादित्यर्थः ।
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
चन्द्रशेखरीयाः अतः पूर्वपक्ष: चतुर्थमनुमानं प्रतिपादयति कालिकेन चैत्रीयज्ञानवान् कालिकेन चैत्रीयादृष्टात् । अत्र च चैत्रसुषुप्तिकाले चैत्रीयादृष्टस्य कालिकेन सत्वात् चैत्रीयज्ञानस्य कालिकेनाऽसत्वात् स्फुटमेव व्यभिचारः । तथा: चात्रातिव्याप्तिः भवति । तथा हि- अदृष्टाधिकरणे सुषुप्तिकाले प्राक्तनचैत्रीयज्ञानध्वंसस्य सत्वात् न तत्र चैत्रीयज्ञानात्यन्ताभावो विद्यते । एवं प्राक्तनचैत्रीयज्ञानध्वंसस्य सत्वात् चैत्रीयज्ञानत्वावच्छिन्नचैत्रीयज्ञानाभावो न विद्यते । एवं उत्तरकालीनज्ञानप्रागभावस्य सत्वात् चैत्रीयज्ञानत्वावच्छिन्नचैत्रीयज्ञानध्वंसोऽपि न विद्यते । तथा च साध्याभावस्य लक्षणाघटकत्वात् भवति अतिव्याप्तिः इति पूर्वपक्षस्याशयः । एवं च पूर्वपक्षेण चत्वारि अनुमानानि प्रदर्शितानि । तत्र जागदीश्यां प्रथमेषु त्रयेषु अनुमानेषु अतिव्याप्तिकथनं निराकृतं । चरमे एव अनुमाने स्पष्टा अतिव्याप्तिः भवति इति दर्शितम् । किन्तु दीधित्यां तु चतुर्षु अपि अनुमानेषु अतिव्याप्तिं समन्वयति दीधितिकारः । स च इदानीं प्रदर्श्यते दीधितिग्रन्थानुसारेण । द्वयणुकवान् स्पन्दात् इत्यादि अनुमानेषु हेत्वधिकरणे प्रलये केषाञ्चित् द्वयणुकानां ध्वंसस्य सत्वात् केषाञ्चित् द्वयणुकानां प्रागभावस्य च सत्वात् द्वयणुकत्वस्य ध्वंसप्रतियोगितातिरिक्तवृत्तित्वेन प्रागभावप्रतियोगितातिरिक्तवृत्तित्वेन च न तयोः प्रतियोगितावच्छेदकत्वं संभवति इत्यतो लक्षणघटकाभावप्रतियोगितानवच्छेदकं एव द्वयणुकत्वं भवति इति दुर्वाराऽतिव्याप्तिः ।
ચન્દ્રશેખરીયા: પૂર્વપક્ષઃ ભલે તો પણ કાલિકેન ચૈત્રીયજ્ઞાનવાન્ કાલિકેન ચૈત્રીયાદૃષ્ટાત્ આ સ્થળ
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ ♦ ૧૭૭