________________
दीधितिः८
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
કે ચન્દ્રશેખરીયાઃ આ જ કારણસર શબ્દની અનિત્યતાના પ્રતિપાદનમાં મિશ્રએ "વફસંયુક્ત એવા કાળમાં વાયુસ્પર્શનાશ સ્વરૂપસંગથી રહેલો છે" એવું પ્રત્યક્ષજ્ઞાન માનેલું જ છે. એટલે કાળમાં સ્વરૂપસંગથી ધ્વસ રહી શકે છે એ વાત સાચી સાબિત થાય છે.
जागदीशी -- यद्यप्येवमपि नातिव्याप्तिसम्भव:-कालिकसम्बन्धावच्छिन्नगवात्यन्ताभावस्यैव प्रलये कालिकसम्बन्धेन वर्तमानत्वात् ध्वंसादिमति दैशिक [विशेषणता] सम्बन्धेनैवात्यन्ताभावानभ्युपगमात्
- चन्द्रशेखरीयाः न, एवमपि अतिव्याप्तिसंभवो नास्ति । यतो "यत्र स्वरूपेण गोध्वंसः तत्र स्वरूपेणैव गवात्यन्ताभावो , न वर्तते" इत्याकारक एव विरोधः । महाप्रलये स्वरूपेण गोध्वंसस्य विद्यमानत्वात् तत्र स्वरूपेण कालिकावच्छिन्नप्रतियोगिताको गवात्यन्ताभावो मा भूत् । तथापि तत्र कालिकसम्बन्धेन कालिकावच्छिन्नप्रतियोगिताको गवात्यन्ताभावो वर्तते एव । न: तत्र किमपि बाधकं । तथा च साध्याभावस्य लक्षणघटकत्वात् नातिव्याप्तिः। કે ચન્દ્રશેખરીયાઃ મધ્યસ્થ: ભલે તેમ હો તો પણ અતિવ્યાપ્તિ તો નહીં જ આવે. કેમકે "જ્યાં સ્વરૂપસંથી જેનો ધ્વંસ ત્યાં સ્વરૂપસંથી તેનો અત્યંતભાવ ન હોય." એ રીતે જ વિરોધ માનેલો છે. હવે મહાપ્રલયમાં ભલે સ્વરૂપથી ગોધ્વસ રહે. અને તેથી ભલે ત્યાં ગો-અભાવો સ્વરૂપથી ન જ રહે. પણ તે પ્ર.કાળમાં કાલિકવચ્છિન્નપ્રતિયોગિતાકગવાયત્તાભાવ એ કાલિકસંથી રાખવામાં તો કોઈ જ વાંધો નથી. આમ કાલિકેન ગો-અભાવ એ કાલિકથી મહાપ્રલયમાં મળી જતાં સાધ્યાભાવ જ લક્ષણઘટક બનવાથી કોઈ વાંધો ન આવે.
2016
जागदीशी -- तथाऽपि प्रतियोगिवैयधिकरण्याघटितस्य व्याप्यवृत्तिसाध्यकस्थलीयलक्षणस्यावश्य दैशिकविशेषण-तया[ऽभावे] हेतुसामानाधिकरण्यघटितत्वात्तस्यैवातिव्याप्तिर्बोध्या।
चन्द्रशेखरीयाः ननु प्रतियोगिव्यधिकरणत्वघटितलक्षणस्यातिव्याप्तिः मा भवतु । तथापि व्याप्यवृत्तिसाध्यकस्थलीयलक्षणस्यातिव्याप्तिः दुर्वारैव । यतः तत्र प्रतियोग्यसमानाधिकरणं पदं न निवेश्यते । हेत्वधिकरणे च स्वरूपसम्बन्धेनैव अभावो गृह्यते । अन्यथा तु सत्तावान् जातेः इत्यादौ जात्यधिकरणे गुणे सत्ताऽभावस्य कालिकेन वर्तमानत्वात्, प्रतियोग्यसमानाधिकरणत्वस्य च प्रवेशात् साध्याभावः एव लक्षणघटको भवेत् । तथा च तत्राव्याप्तिः भवेत् । अतः तत्र हेत्वधिकरणे स्वरूपेणैवाभावो वाच्यः । तथा च कालिकेन गोमान् कालिकेन गोत्वात् इति अत्रापि महाप्रलयकाले गोत्वाधिकरणीभूते गवात्यन्ताभावस्य स्वरूपेणावर्तमानत्वात् न साध्याभावो लक्षणघटकत्वेन ग्रहीतुं शक्यते । तथा च अन्याभावमादायातिव्याप्तिः । महाप्रलयकाले गोध्वंसस्य स्वरूपेण सत्वात् तत्र गवात्यन्ताभावः स्वरूपेण तु नैव वर्तितुं समर्थः इति भावः इति चेत् ।
Phc
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
सिद्धान्तलक्षए। 6५२ 'यन्द्रशेपरीया' नामनी संस्कृत+४२राती स२८ टीमो. १७७