________________
दीधिति: ५
અધિકરણ દ્રવ્યાદિમાં સાધ્યાભાવ=દ્રવ્યત્વાભાવાભાવ મળવો જ જોઈએ. પણ એ સાધ્યાભાવ=દ્રવ્યત્વ તો સમવાયથી રહે છે એટલે સ્વરૂપથી રહેતો ન હોવાથી હેત્વધિકરણમાં દ્રવ્યત્વાભાવાભાવ સ્વરૂપસંબંધથી ન મળે. અને એટલે ઘટાદિ-અભાવ લેવાય. તેની પ્રતિયોગિતાનો અનવચ્છેદક દ્રવ્યત્વાભાવત્વ મળી જતા લક્ષણ ઘટી જાય. અને આ સ્થાન તો ખોટું હોવાથી અતિવ્યાપ્તિ આવે. સાચા સ્થાનમાં સાધ્યાભાવ લક્ષણઘટક ન બનવો જોઈએ. અને ખોટા સ્થાનમાં લક્ષણઘટક બનવો જોઈએ. તો જ અવ્યાપ્તિ-અતિવ્યાપ્તિ દોષો ન આવે.
जगदीशी -- न चाभावत्वप्रतीतेः प्रमात्वरक्षार्थमभावाभावस्यातिरिक्ततयोक्तातिव्याप्त्यादिवारणमिति
वाच्यम्;
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
܀܀܀܀
चन्द्रशेखरीयाः न, सत्ताधिकरणे द्रव्ये द्रव्यभिन्नत्वप्रकारकप्रमाविशेष्यतायाः अभावो अस्ति । तत्प्रतियोगितावच्छेदकं द्रव्यत्वाभावत्वं एव साध्यतावच्छेदकं इति नातिव्याप्तिः ।
अयं भावः - गुणो द्रव्यभिन्नः कर्म द्रव्यभिन्नं... इत्यादि प्रमात्मकप्रतीतिः गुणादिषु भवति । सा प्रतीतिः द्रव्यभिन्नत्वप्रकारकप्रमा कथ्यते । तस्याः विशेष्यता गुणादिषु अस्ति । किन्तु 'द्रव्यं द्रव्यभिन्नं' इति प्रमात्मिका प्रतीतिर्न भवति । अतः द्रव्ये द्रव्यभिन्नत्वप्रकारकप्रमाविशेष्यतायाः अभावः एव वर्तते । द्रव्यभिन्नत्वं द्रव्यभिन्नेषु षट्सु पदार्थेषु वर्तते । एवं द्रव्यत्वाभावोऽपि द्रव्यभिन्नेषु षट्सु पदार्थेषु वर्तते । अतः परमार्थतः तयोः द्वयोः समव्यापकत्वात्: द्रव्यभिन्नत्वं द्रव्यत्वाभावरूपमेव । तथा च द्रव्यभिन्नत्वप्रकारकप्रमाविशेष्यताऽभावस्य प्रतियोगिता द्रव्यभिन्नत्वप्रकारकप्रमाविशेष्यतायां वर्तते । तत्प्रतियोगितावच्छेदकं द्रव्यभिन्नत्वत्वं भवति । द्रव्यभिन्नत्वं च द्रव्यत्वाभावरूपं । अतः द्रव्यभिन्नत्वत्वंः द्रव्यत्वाभावत्वरूपं इति तादृक्प्रतियोगितावच्छेदकमेव साध्यतावच्छेदकं इति नातिव्याप्तिः । ननु तादृशविशेष्यताऽभावः सर्वेषु द्रव्येषु वर्तते । तत्र च सर्वत्र द्रव्यत्वं वर्तते । अतः तयोः समव्यापकत्वात् विशेष्यताऽभावो द्रव्यत्वरूप एव । तथा च तस्यापि समवायेनैव वर्तमानत्वात् स्वरूपेन तादृशविशेष्यताभावो न हेत्वधिकरणवृत्तित्वेन ग्रहीतुं शक्यः इति घटाभावादिकमादाय भवति एवातिव्याप्तिः इति चेत् " द्रव्यत्वाभावाभावोऽभावः" इति प्रमात्मिका प्रतीतिः भवति यदि द्रव्यत्वाभावाभावो द्रव्यत्वरूपो मन्यते । तदा तु द्रव्यत्वं अभावः इति आपतितम् । तथा च भावत्ववति द्रव्यत्वे अभावत्वप्रकारिका प्रतीति: भ्रमरूपा एव भवेत्, किन्तु सा प्रमात्वेनैवेष्टा । अतः अस्याः प्रतीतेः प्रमात्वरक्षार्थं : अभावत्वं अभाववृत्ति एव मन्तव्यम् । अर्थात् द्रव्यत्वाभावाभावः अतिरिक्त अभावरूपः एव मन्तव्यः । स च स्वरूपेणैव द्रव्ये हेत्वधिकरणीभूते वर्तते इति साध्याभावस्य लक्षणघटकत्वात् नातिव्याप्तिः ।
܀܀܀
यन्द्रशेजरीया: उत्तरः गुणः द्रव्यभिन्नं क्रिया द्रव्यभिन्ना खावु ४ द्रव्यभिन्नत्व द्रव्यले प्रकार प्रभात्म ज्ञान थाय छे. तेनी विशेष्यता मात्र गुएहिमां ४ भणे. "द्रव्यं द्रव्यभिन्नं" खेभ तो सायुं ज्ञान थतुं ४ नथी. खेटले દ્રવ્યભિન્નત્વપ્રકારકજ્ઞાનની વિશેષ્યતાનો દ્રવ્યમાં તો અભાવ મળી જ જાય. અને એ અભાવ સ્વરૂપસંબંધથી જ રહે. એટલે સત્તાના અધિક૨ણ એવા દ્રવ્યમાં દ્રવ્યભિન્નત્વપ્રકા૨કપ્રમાજ્ઞાનવિશેષ્યતાનો અભાવ સ્વરૂપથી મળી જાય. તેની પ્રતિયોગિતા વિશેષ્યતામાં આવી. એટલે એના ઘટક એવા દ્રવ્યભિન્નત્વમાં પણ પ્રતિયોગિતા આવી.
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ – ૧૨૭