________________
धिकारः]
भाषाटीकोपेतः।
पुनर्नवामण्डूरम् ।
२००० दो हजार आमलोंका रस निकाल कर रससे पनवनि
अष्टमांश शहद और छोटी पीपलका चूर्ण ८ तोला,
शक्कर २॥ शेर मिलाकर, चिकने बर्तनमें रख देना चाहिये । विडंगं देवकाष्ठं च चित्रक पुष्कराह्वयम् ॥४१॥
अरिष्ट सिद्ध होजानेपर पाण्डुरोगीको इसे पिलाना चाहिये । त्रिफलां द्वे हरिद्रे च दन्ती च चविकं तथा।
इसके हजम हो जानेपर हितकारक थोड़ा भोजन करना कुटजस्य फलं तिक्ता पिप्पलीमूलमुस्तकम् ॥ ४२ ॥ चाहिये । यह अरिष्ट कामला. पाण्ड, हृद्रोग, वातरक्त, एतानि समभागानि मण्डूरं द्विगुणं ततः। विषमज्वर, कास, हिक्का, अरुचि, श्वासको नष्ट करता गोमूत्रेऽष्टगुणे पक्त्वा स्थापयेस्निग्धभाजने ॥४३ ॥ है ॥ ४९-५१ ॥ पाण्डुशोथोदरानाहशूलार्श:क्रिमिगुल्मनुत् । पुनर्नवा, निसोथ, सोंठ, छोटी पीपल, काली मिर्च,
द्राक्षाघृतम् । वायविडंग, देवदार, चीतकी जड़, पोहकरमूल, आमला, हर पुराणसर्पिषः प्रस्थो द्राक्षाधेप्रस्थसाधितः। बहेड़ा, हल्दी, दारुहल्दी, दन्तीकी जड़, चव्य, इन्द्रयव, कुटकी,
कामलागुल्मपाण्ड्वर्तिज्वरैमेहोदरापहः ॥५२॥ पिपरामूल, नागरमोथा-प्रत्येक समान भाग और सबसे द्विगुण पुराना घी प्रस्थ, मुनक्काका कल्क आधा प्रस्थ, चतुमण्डूर मिलाकर अठगुने गोमत्रमें पकाकर चिकने वर्तनमें रखना | गुण जल डालकर पका लना चाहिये । यह घृत कामला, चाहिये । यह पाण्डुरोग, शोथ, उदररोग, आनाह, शूल, अर्श, गुल्म, पाण्डुरोग, ज्वर, प्रमेह तथा उदररोगको नष्ट क्रिमि और गुल्मको नष्ट करता है ॥ ४१-४३ ॥
| करता है ॥ ५२ ।। मण्डूरवज्रवटकः।
हरिद्रादिघृतम्। पञ्चकोलं समरिचं देवदारु फलत्रिकम् ॥ ४४ ॥ हरिद्रात्रिफलानिम्बबलामधुकसाधितम् । विडङ्गमुस्तयुक्ताश्च भागास्त्रिपलसंमिताः।
सक्षीरं माहिषं सर्पिः कामलाहरमुत्तमम् ॥ ५३॥ यावन्त्येतानि चूर्णानि मण्डूरं द्विगुणं ततः ॥४५॥| हल्दी, त्रिफला, नीमकी छाल, खरेटी और मौरेठीके
दूधके साथ सिद्ध किया भैसका घी-कामलाको नष्ट करपक्त्वा चाष्टगुणे मूत्रे घनीभूते तदुद्धरेत् ।
ता है ॥५३॥ ततोऽक्षमात्रान् गुडकान्पिबेत्तक्रेण तक्रभुक् ॥४६॥ पाण्डुरोगं जयत्येष मन्दाग्नित्वमरोचकम् ।
मूर्वाद्यं घृतम् । अर्शासि प्रहणीदोषमूरुस्तम्भमथापि वा ।। ४७ ।। मूर्वातिक्तानिशायासंकृष्णाचन्दनपर्पटैः । क्रिमि प्लीहानमुदरं गररोगं च नाशयेत् । त्रायन्तीवत्सभूनिम्बपटोलाम्बुददारुभिः ॥ ५४॥ मण्डूरवनामायं रोगानीकविनाशनः ॥४८॥ | अक्षमात्रैघृतप्रस्थं सिद्धं क्षीरे चतुर्गुणे । .
पञ्चकोल, काली मिर्च, देवदारु, आमला, हर्र, बहेडा, पाण्डुताज्वरविस्फोटशोथार्शोरक्तपित्तनुत् ॥ ७५ ॥ वायविडंग, नागरमोथा-सब मिलाकर-१२ तोला, इसमें २४/ मूर्वा, कुटकी, हल्दी, जवासा, छोटी पीपल, लालचन्दन, तोला शुद्ध मण्डूर मिलाकर अष्टगुण गोमूत्रमें पकाना चाहिये। पित्तपापड़ा, त्रायमाण, इन्द्रयवकी छाल, चिरायता, परवगाढ़ा हो जानेपर १ तोलाकी मात्रा मटेके साथ सेवन करना | लकी पत्ती, नागरमोथा देवदारु-प्रत्येक एक एक कर्ष ले चाहिये और मट्ठा पीना चाहिये। यह 'मण्डरवज्रवटक' मन्दाग्नि कल्क बनाकर एक सेर ९ छटांक ३ तोला घी, दूध ६ सेर पांडुरोग, अरुचि, अर्श, ग्रहणी, ऊरुस्तम्भ, कीड़े, प्लीहा, ३२ तोला और सम्यक् पाकार्थ इतना ही जल मिलाकर उदररोग तथा गरदोषको नष्ट करता है ॥ ४४-४८ ॥
| पकाना चाहिये । यह पाण्डुरोग, ज्वर, फफोले, शोथ, अर्श
और रक्तपित्तको नष्ट करता है ॥ ५४ ॥५५॥ धाव्यरिष्टः।
व्योषाधं घृतम् । धात्रीफलसहस्र द्वे पीडयित्वा रसं भिषक् ।
व्योषं बिल्वं द्विरजनी त्रिफला द्विपुनर्नवाः । सौदाष्टभागं पिप्पल्याश्चूर्णार्धकुडवान्वितम् ॥४९॥ मुस्तान्ययोरजः पाठा विडङ्गं देवदारु च ॥ ५६ ॥ शर्करार्धतुलोन्मिश्रं पक्कं स्निग्धघटे स्थितम् ।
वृश्चिकाली च भाङ्गी च सक्षीरेस्तैघृतं शृतम् । प्रपिबेत्पाण्डुरोगा” जीर्णे हितमिताशनः ।। ५० ॥ सर्वान्प्रशमयत्येतद्विकारान्मृत्तिकाकृतान् ॥ ५७ ॥ कामलापाण्डुहृद्रोगवातासग्विषमज्वरान् । कासहिकारुचिश्वासानेषोऽरिष्टः प्रणाशयेत् ॥५१॥ ... वासेति पाठान्तरम् ।