________________
धिकारः]
भाषाटीकोपेतः।
(२३७)
क्षिप्त्वाऽभ्यक्त्वा चुल्लकादिस्नेहेन परिषेचयेत् । । मसूरैः सर्पिषा पिष्टैलिप्तमास्यं पयोऽन्वितैः। तैलेन वा पचादारुकल्कैः सिद्धेन च व्यहात् ॥३५/ सप्ताहाच्च भवेत्सत्यं पुण्डरीकदलप्रभम् ॥ ४५॥ पुनः स्थूलतरा नाडी देया स्रोतोविवृद्धये। मातुलुङ्गजटासर्पिः शिलागोशकृतो रसः । शस्त्रेण सेवनीं त्यक्वा मित्त्वा व्रणवदाचरेत् ॥३६ | मुखकान्तिकरो लेपः पिडकातिलकालजित् ॥४६॥ स्निग्धं च भोजनं बद्धे गुदेऽप्येष क्रियाक्रमः। नवनीतगुडक्षौद्रकोलमजप्रलेपनम् । चर्मकीलं जतुमणिं मशकांस्तिलकालकान् ॥ ३७ ॥ व्यङ्गजिद्वरुणत्वग्वा छागक्षीरप्रपेषिता ।। ४७ ॥ उद्धृत्य शस्त्रेण दहेक्षाराग्निभ्यामशेषतः। जातीफलकल्कलेपो नीलीव्यङ्गादिनाशनः । रुबुनालस्य चूर्णेन घर्षों मशकनाशनः ॥ ३८॥ । सायं च कटुतेलेनाभ्यङ्गो वक्रप्रसादनः ।। ४८॥ निमोकभस्मघर्षाद्वा मशः शान्ति व्रजेत्सदा ।
व्यङ्गमें अर्जुनकी छाल अथवा मजीठको पीस शहद मिलाकर अवपाटिकाकी स्नेहन व स्वेदन कर चिकित्सा करनी चाहिये। लेप करना चाहिये । अथवा मक्खनके साथ सफेद घोड़ेके निरुद्धप्रकशमें सोने आदिकी द्विमुखी नाड़ी छोड़े, फिर चुल्लकादि
| खुरकी राख लगाना चाहिये । तथा लाल चन्दन, मजीठ, जल जन्तुओंके स्नेहसे सिञ्चन करे । अथवा वच व देवदारुके लोध, कूठ, प्रियङ्गु वरगदके अंकुर व मसूरका लेप व्यङ्गको कल्कसे सिद्ध तैलसे सिञ्चन करे। फिर ३ दिनके बाद छिद्र
| नष्ट करता तथा मुखकी शोभाको बढाता है । तथा खरगोशके बढ़ानेके लिये बड़ी नली लगावे । तथा सेवनीको छोड़ शस्त्रसे
| रक्तसे व्यङ्गमें लेप करना उत्तम है । इसी प्रकार मसूरको पीस काटकर व्रणवत् चिकित्सा करे । तथा स्नेहयुक्त भोजन देवे ।
मिलाकर ख लेप करनेसेटिनमें कमलके बद्धगुदमें भी यही चिकित्सा करनी चाहिये । चर्मकील, जतुमाणि, सदृश मुख होता है। तथा विजोरे निम्बूकी जड़, घी, मैनशिल मशक, तिलकालक इनको शस्त्रसे काटकर क्षार तथा अग्निसे व गायके गोबरके रसका लेप मुखकी शोभाको बढ़ाता समग्र जलाना चाहिये । एरण्डनालके चूर्णसे मसेमें घिसना तथा फुन्सियां व तिल आदिको नष्ट करता है । इसी प्रकार मसको नष्ट करता है । तथा सांपकी केंचुलकी भस्म घिसनेसे|
मक्खन, गुड़, शहद व बेरकी गुठलीका लेप अथवा वरुणाकी मशा शान्त होता है ॥ ३४-३८॥
छालको बकरीके दूध पीसकर लेप करनेसे मुखकी झाइयां युवानपिडकादिचिकित्सा।
मिटती हैं। तथा जायफलके कल्कका लेप नीली व्यङ्ग आदिको
| नष्ट करता है। तथा सायंकाल कड़ए तैलकी मालिश मुखको युवानपिडकान्यच्छनीलिकाव्यङ्गशर्कराः ॥ ३९ ॥ प्रसन्न करती है ॥ ४२-४८ ॥ शिराव्यधैः प्रलेपैश्च जयेदभ्यञ्जनैस्तथा।। लोध्रधान्यवचालेपस्तारुण्यापिडकापहः॥४०॥
कालीयकादिलेपः । तद्वद्गोरोचनायुक्तं मरिचं मुखलेपतः।
कालीयकोत्पलामयदधिसरबदरास्थिमध्यफलिनीभिः। सिद्धार्थकवचालोध्रसैन्धवैश्च प्रलेपनम् ॥४१॥ | लिप्तं भवति च वदनं शशिप्रभं सप्तरात्रेण ॥४९॥ वमनं च निहन्त्याशु पिडकां यौवनोद्भवाम् ।।
दारुहल्दी, नीलोफर, कूठ, दहीका तोड़, बेरकी गुठलीकी मुहासे, स्याउहां, झाई, नीलिका तथा शर्कराको शिराव्यध, मांगी तथा प्रियङ्गुका लेप करनसे मुख ७ दिनमें चन्द्रमाके लेप, तथा मालिशसे जीतना चाहिये । पठानी लोध, धनियां | समान शोभायमान होता है ॥ ४९ ॥ तथा वचका लेप मुहासोंको नष्ट करता है। इसी प्रकार गोरोचन, मिर्च मिलाकर लेप करनेसे लाभ करता है । तथा सरसों,
यवादिलेपः। वच, लोध व सेंधानमकका लेप तथा वमन कराना मुहासोंको तुषरहितमसृणयवचूर्णसयष्टीमधुकलोध्रलेपेन । नष्ट करता है ॥ ३९-४१॥
भवति मुखं परिनिर्जितचामीकरचारुसौभाग्यम्५० मुखकान्तिकरा लेपाः।
छिलके रहित चिकने यवका चूर्ण, मौरेठी और लोधके लेपसे व्यङ्गेषु चार्जुनत्वग्वा मजिष्ठा वा समाक्षिका /मुख सुवर्णसे अधिक मनोहर होता है ॥५०॥ लेपः सनवनीता वा श्वेताश्वखुरजा मसी।
रक्षोनादिलेपः। रक्तचन्दनमजिष्ठालोध्रकुष्ठप्रियङ्गवः ॥४३॥ रक्षोनशर्वरीद्वयमजिष्ठागैरिकाज्यबस्तपयः । वटांकुरमसूराश्च व्यङ्गना मुखकान्तिदाः
सिद्धेन लिप्तमाननमुद्यद्विधबिम्बवद्भाति ॥५१॥ व्यङ्गानां लेपनं शस्तं रुधिरेण शशस्य च ॥४४॥। सफेद सरसों, हल्दी, दारुहल्दी, मजीठ तथा गेरूको घी व