________________
धिकारः]
भाषाटीकोपतः।
(१०७)
Pr
तिलादिलेपः।
पोहकरमूल, चव्य, इन्द्रायणकी जड़, हल्दी, दारुहल्दी, विडंतिलाभयालोध्रमरिष्टपत्रं
| नमक, कालानमक, जवाखार, सज्जीखार, सेंधानमक, गज
| पिप्पली, प्रत्येक समान भाग चूर्णकर चूर्णसे द्विगुण गुग्गुल निशा वचा कुष्ठमगारधूमः।
मिलाकर ६ माशेकी गोली बनाकर शहदके साथ चाटना भगन्दरे नाडथुपदंशयोश्च
| चाहिये । यह कास, श्वास, शाथ, अर्श, भगन्दर, हृदयका दुष्टवणे शोधनरोपणोऽयम् ॥ १०॥
शूल, पसलियोंका शूल, कुक्षि तथा वस्ति और गुदाकी पीड़ा, तिल, बडी हरें, लोध, नीमकी पत्ती तथा हल्दी, बच, कूठ, अश्मरी, मूत्रकृच्छ, अन्त्रवृद्धि तथा क्रिमिरोगको नष्ट करता है। व गृहधूमका लेप भगन्दर, नाडीव्रण, उपदंश तथा दुष्टवणको | पुराने ज्वरवालोंके लिये तथा क्षयवालोंके लिये हितकर है। क्रमशः शुद्ध करता और भरता है ॥१०॥
तथा आनाह, उन्माद, कुष्ठ, उदररोग, नाडीव्रण,दुष्टव्रण, प्रमेह, विविधा लेपाः।
लीपद आदि समस्त रोगोंको यह "सप्तविंशतिक गुग्गुलु" नष्ट खरानपक्कभूरोहचूर्णलेपो भगन्दरम् ।। करता है ॥ १४-१९॥ हन्ति दन्त्यग्न्यतिविषालेपस्तद्वच्छनोऽस्थि वा ॥११ /
विविधा उपाया। त्रिफलारससंयुक्तं बिडालास्थिप्रलेपनम् । भगन्दरं निहन्त्याशु दुष्टव्रणहरं परम् ।। १२ । ।
जम्बुकस्य च मांसानि भक्षयेद्वयञ्जनादिभिः। गधेके रक्तमें केंचुवाका चूर्ण पकाकर बनाया गया लेप तथा अजीर्णवर्जी मासेन मुच्यते ना भगन्दरात् ॥२०॥ दन्ती, चीतकी जड़ व अतीसका लेप अथवा कुत्तेकी हड्डीका | पञ्चतिक्तं घृतं शस्तं पश्चतिक्तश्च गुग्गुलुः। लेप अथवा त्रिफलाके रसके साथ बिलारीकी हड्डीका लेप भग- न्यग्रोधादिगणो यस्तु हितः शोधनरोपणः ॥ २१॥ न्दर तथा दुष्ट व्रणको शीघ्र नष्ट करता है ॥ ११॥१२॥ तैलं घृत वा तत्पकं भगन्दरविनाशनम् । नवांशको गुग्गुलुः।
जम्बूकका मांस व्वजनादिमें खाना चाहिये। अजीर्णका त्रिफलापुरकृष्णानां त्रिपञ्चैकांशयोजिता । त्याग करना चाहिये । इस प्रकार करनसे १ मासमें भगन्दर नष्ट गुडिका शोथगुल्मार्शोभगन्दरवतां हिता ॥ १३ ॥।
हा जाता है । पञ्चतिक्त घृत, पञ्चतिक्त गुग्गुलु तथा न्यग्रोधा
दिगणसे सिद्ध घृत अथवा तैल भगन्दरको नष्ट करता त्रिफला (मिलित)३ भाग, गुग्गुल ५ भाग, छोटी पापलादिगणस सिद्ध घृत अथवा तल भगन्दरका । १ भागकी गोली भगन्दर, शोथ, गुल्म और अर्शवालोंको है ॥२०॥ २१॥हितकर है ॥१३॥
विष्यन्दनतेलम् । सप्तविंशतिको गुग्गुलुः।
चित्रकाकी त्रिवृत्पाठे मलपूहयमारको ॥ २२॥. त्रिकटुत्रिफलामुस्तविडङ्गामृतचित्रकम् ।
सुधां वचा लाङ्गलिकी हरितालं सुवर्चिकाम् ।। शटथेलापिप्पलीमूलं हपुषा सुरदारु च ॥ १४ ॥
ज्योतिष्मती च संयोज्य तैलं धीरो विपाचयेत् ॥३३ तुम्बुरुः पुष्करं चव्यं विशाला रजनीद्वयम्।
एतद्विष्यन्दनं नाम तैलं दद्याद्भगन्दरे। बिडं सौवर्चलं क्षारी सैन्धवं गजपिप्पली ॥ १५ ॥ यावन्त्येतानि चूर्णानि तावद्विगुणगुग्गुलुः।।
शोधनं रोपणं चैव सवर्णकरणं तथा ॥२४॥
चीतकी जड़, आक, निसोथ, पाठा, कठूमर, कनेर, सेहुण्ड, कोलप्रमाणां गुडिकां भक्षयेन्मधुना सह ॥१६॥
बच, करियारी, हरिताल, सज्जी तथा मालकांगुनीका कल्क कासं श्वासं तथा शोथमशीसि सभगन्दरम्। छोडकर तैल पकाना चाहिये । यह "विष्यन्दन तेल" भगन्दरमें हृच्छूलं पार्श्वशूलं च कुक्षिबस्तिगुदे रुजम् ॥१७॥ लगाना चाहिये । यह शोधन, रोपण तथा सवर्णकारक अश्मरी मूत्रकृच्छ्रे च अन्त्रवृद्धिं तथा क्रिमीन् । है ॥ २२-२४ ॥ चिरज्वरोपसृष्टानां क्षयोपहतचेतसाम् ॥ १८ ॥ आनाहं च तथोन्मादं कुष्ठानि चोदराणि च । ।
करवीराचं तैलम् । नाडीदुष्टव्रणान्सर्वान्प्रमेहें श्लीपदं तथा।
करवीरनिशादन्तीलाङ्गलीलवणाग्निभिः।। सप्तविंशतिको ह्येष सर्वरोगनिषूदनः।
मातुलुङ्गार्कवत्साहः पचेत्तैलं भगन्दरे ॥२५॥
कनेर, हल्दी, दन्ती, कलिहारी, सेंधानमक, चीतकी जड़, त्रिकटु, त्रिफला, नागर मोथा, वायविडंग, गुर्च चीतकी | विजौरा, आक तथा कुरैयाकी छालके कल्कसे सिद्ध तैल भगन्दजड़, कचूर, इलायची, पिपरामूल, हाऊवेर, देवदारु, तुम्बरू, रको नष्ट करता है ॥ २५॥
चासत्र
।