________________
धिकारः ]
भाषाटीकोपेतः।
(१४७)
अमृताकार्थनैतच्चूर्ण भाव्यं च सप्ताहम् । सोंके कल्कसे लिप्त कर फिर धूपमें लेप सुख जानेपर दूसरी चण्डातपेषु शुष्कं भूयः पिष्वा नवे घटे स्थाप्यम् ५५ बार सरसोंके कल्कसे लेप कर सुखाना चाहिये । फिर तपा धृतमधुना सह युक्तं भुक्त्यादी मध्यतस्तथान्ते च । तपा कर त्रिफलाके क्वाथमें बुझाना चाहिये। फिर 'चूर्ण कर तीनपि वारान्खादेत्पथ्यं दोषानुबन्धेन || ५६ ॥
कपड़ेसे छान लेना चाहिये । फिर इसे अग्निके अनुसार शहद व
घोके साथ खाना चाहिये । १ माशा, ३ माशा अथवा ४ भक्तस्यादी नाशयति व्याधीन्पित्तानिलोद्भवान्सद्यः।।
माशा तक, ऊपरसे लोहसे ६४ गुना बकरीका दूध अथवा मध्येऽन्नविष्टम्भं जयति नृणां संविदह्यते नान्नम् ५७ गायका दध गरम कर गुनगुना पीना चाहिये । यह एक महीनेम पानान्नकृतान् रोगान्मुक्त्यन्ते शीलितं जयति । पारणामशूलको नष्ट करता है । इसे ब्रह्माने सर्व प्रथम बनाया था। एवं जीर्यति चान्ने निहन्ति शूलं नृणां सुकष्टमपि ५८ इसके सेवनमें ककारादि नामवाले द्रव्य तथा अम्ल पदार्थ व हरति सहसा युक्तो योगश्चायं जरत्पित्तम । जलप्राय प्रदेशके प्राणियोंके मांसको न खाना चाहिये ॥६०-६५॥ चक्षुष्यः पलितन्नः कफपित्तसमुद्भवाजयेद्रोगान् ।
खण्डामलकी। प्रसादयत्यपि रक्तं पाण्डुत्वं कामला जयति ॥५१॥ आंवलेका चूर्ण ३२ तोला, लोहभस्म १६ तोला, तथा |
स्विन्नपीडितकूष्माण्डात्तुलार्ध भृष्टमाज्यतः ।। ६६ ।। मोरेठीका चूर्ण ८ तोला सबको एकमें मिलाकर गुर्चके क्वाथकी |
प्रस्थार्धे खण्डतुल्यं तु पचेदामलकीरसात् । सात दिनतक भावना देनी चाहिये। फिर कड़ी धूपमें सुखाय
प्रस्थे सुस्विन्नकूष्माण्डरसप्रस्थे विघट्टयन् ॥६७ ॥ घोटकर नये घटमें रखना चाहिये । फिर घी और शहदके साथ | दा पाकं गते तस्मिंश्चूर्णीकृत्य विनिक्षिपेत् । भोजनके आदि, मध्य तथा अन्तमें इस रीतिसे प्रतिदिन तीन | द्वे द्वे पले कणाजाजीशुण्ठीनां मरिचस्य च ॥६८॥ वार बलानुसार खाना चाहिये । पथ्य दोषोंके अनुसार लेना पलं तालीसधन्याकचातुर्जातकमुस्तकम् । चाहिये । भोजनके पहिले खानेसे पित्त, वातजन्य रोगोंको शीघ्र कर्षप्रमाणं प्रत्येकं प्रस्थाध माक्षिकस्य च ॥ ६९॥ ही नष्ट करता है । मध्यमें अन्नके विबन्धको नष्ट कर पचाता है। पक्तिशूलं निहन्त्येतदोषत्रयभवं च यत् । - भोजनक अन्तमें सेवन करनेसे अन्नपानके दोषोंको नष्ट करता है।
छद्यम्लपित्तमूच्छोश्व श्वासकासावरोचकम् ॥७० । ऐसेही परिणामशूल तथा अन्नद्रव नामक शुलको भी नष्ट करता है। नेत्रोंको लाभ पहुँचाता, बालोंको काला करता, कफ, तथा
हृच्छूलं रक्तपित्तं च पृष्ठशुलं च नाशयेत् ।
रसायनमिदं श्रेष्ठ खण्डामलकसंज्ञितम् ॥ ७१ ॥ पित्तज रोगोंको शान्त करता और रक्तको शुद्ध करता तथा पाण्डुरोग और कामलाको नष्ट करता है ॥ ५४-५९ ॥ उबालकर निचोया गया कूष्माण्ड २॥ सेर, घी ६४ तो.
छोड़कर भूनना चाहिये। फिर इसमें २॥ सेर मिश्री १२८ तो. लौहामृतम् ।
आंवलेका रस, तथा १२८ तो० उबाले हुए कूष्माण्डका स्वरस तनूनि लोहपत्राणि तिलोत्सेधसमानि च ।
मिलाकर पकाना चाहिये । पाक सिद्ध हो जानेपर छोटी पपिल, कशिकामूलकल्केन संलिप्य सार्षपेण वा ॥ ६०॥ जीरा तथा सोंठ, प्रत्येक ८ तोला, काली मिर्च ४ तोला, विशोप्य सूर्यकिरणैः पुनरेवावलेपयेत् । तालीशपत्र, धनियां, दालचीनी, तेजपात, इलायची, नागकेशर, त्रिफलाया जले धमात वापयेच्च पुनः पुनः ।। ६१॥ व नागरमोथा प्रत्येक १ तोला तथा ठण्डा होने पर शहद ६४ ततः संचूर्णितं कृत्वा कर्पटेन तु छानयेत् ।
तोला मिलाकर रखना चाहिये । यह त्रिदोषजन्य परिणामशूल, भक्षयेन्मधुसर्पियो यथान्येतत्प्रयोगतः ॥ २ ॥
वमन, अम्लपित्त, मूछो, श्वास, कास, अरुचि, हृदयके दर्द, माषकं त्रिगुणं वाथ चतुर्गुणमथापि वा।
रक्तपित्त तथा पीठके शूलको नष्ट करता है । यह “खंडामलक"
श्रेष्ठ रसायन है ।। ६६-७१ ॥ छास्थ पयसः कुर्यादनुपानमभावतः ।। ६३ ॥ गवां शृतेन दुग्धेन चतुः षष्टिगुणेन च ।
नारिकेलखण्डः। पक्तिशूलं निहन्त्येतन्मासेनैकेन निश्चितम् ॥ ६४॥ कुडवामितमिह स्यान्नारिकेलं सुपिष्टं लौहामृतमिदं श्रेष्ठं ब्रह्मणा निर्मितं पुरा ।
पलपरिमितसर्पिःपाचितं खण्डतुल्यम् । ककारपूर्वकं यच्च यच्चाम्लं परिकीर्तितम् ॥६५॥ । निजपयसि तदेतत्प्रस्थमात्रे विपक्कं सेव्यं तन्न भवेदत्र मांसं चानूपसम्भवम् ।
गुडवदथ सुशीते शाणभागान्क्षिपेच्च ॥७२॥ तिलके समान पतले लोहेके पत्रोंको कशिका (एक प्रकार धन्याकपिप्पलिपयोदतुगाद्विजीराब्चामर घास नामसे प्रसिद्ध) की जेड़के कल्कसे अथवा सर- शाणं त्रिजातमिभकेशरवद्विचूमे। .