________________
पाद. २ सू. ६९-७० ] श्रीसिद्धहेमचन्द्राशब्दानुशासने षष्ठोध्यायः [७९ शाण्ड, शायाण्ड, शायण्डायन, खादायन, गौ (मा)लुकायन, विश्व, वैश्व, धेनव, वैश्वमाणव, वैश्वदेव, तुण्ड, देव, तुण्डदेव, शायाण्डी, शायण्डी, वायौविद इत्यैषुकार्यादिः ।६८। निवासादूरभवे इति देशे नाम्नि ॥ ६. २. ६९ ॥
षष्ठयन्तान्नाम्नो निवास अदूरभव इत्येतयोरर्थयोर्यथाविहितं प्रत्ययो भवति देशे नाम्नि प्रत्ययान्तं चेद्देशस्य नामधेयं भवति, इतिकरणो विवक्षार्थः । तेनानवृत्ते व्यवहारमनुपतिते नाम्नि विज्ञेयम् न संगीते । निवसन्त्यस्मिन् इति निवासः । तत्र, ऋजुनाव, ऋजुनावानां वा निवास आर्जुनावः, शिबीनां शैबः, उषुष्टस्य औषुष्टः, शकलायाः शाकल:, अदूर भवे, विदिशाया अदूरभवं वैदिशं नगरम्, वैदिशो जनपदः, वरणास्योः वारणसी, व्रीहिमत्या वैहिमतम्, यवमत्या यावमतम्, ' इह के चिदङ्गानां निवासः अङ्गाः, वङ्गाः, कलिङ्गाः, . सुझाः, मगधाः, पुण्ड्राः, कुरवः । पञ्चालाः। मत्स्याः । वरणानामदूरभवं वरणा नगरम् । शृङ्गशाल्मलीनां शृङ्गशाल्मलयो ग्रामः। गोदयोर्हदयोर्गोदौ ग्रामः। आलन्यायनपर्णानामालन्यायनपर्णा ग्रामः । शफण्ड्याः शफण्डी । जालपदाया जालपदा, मथुरायाः मथुरा, उज्जयन्याः उज्जयनों, गयानां गया, उरशायाः उरशा, तक्षशिलाया: तक्षशिला, कटुक बदर्या: कटुकबदरी, खलतिकस्य खलतिकं वनानीत्यादिषु प्रत्ययमुत्पाद्य लुपमारभन्ते । सत्यां च लुपि प्रकृतिवाल्लिङ्गवचने च मन्यन्ते' । तदयुक्तम् । अत्र हि प्रकृतिमात्रमेव देशनाम नं प्रत्ययान्तम् प्रत्ययान्तस्य च देशनामत्वे प्रत्ययो विधीयते इति न भवति, तस्य निवास इत्यादिविवक्षायां तु वाक्यमेव । प्रत्ययाभावाच्च लुबपि न वक्तव्या । अङ्गवरणादीनां च क्षत्रियवृक्षादिवज्जनपदनगरादौ स्वत एव वृत्तिर्न प्रत्यययोगात् लिङ्गसंख्योपादानं च स्वगतमेवेति ।६९।
न्या० स० निवासा०—इतिकरण इति क्रियतेऽनेनार्थप्रतीतिरिति करणः शब्दः । ऋजुनाव इति ऋउठ्यो नावो यस्य, एकत्वे तु 'पुमनडुन्नौ' ७-३-१७३ इति कच् स्यात् । ऋजुनावानामिति ऋजु आर्जवयुक्तं नुवन्ति 'कर्मणोऽण' ५-१-७२ ।
वरणास्योरिति वरणा चासिश्च वरणासी, तयोरदूरभवा पृषोदरादित्वाद् वस्य दीर्घो णस्य तु हृस्वः। प्रकृतिमात्रमेवेति केवलैव प्रकृतिः प्रत्ययमन्तरेण देशनाम इत्यर्थः । अङ्गवरणादीनां चेति स्वमतमेव द्रढयन्नाह ।
तदत्रास्ति ।। ६. २. ७० ॥ .तदिति प्रथमान्तादत्रेति सप्तम्यर्थे यथाविहितं प्रत्ययो भवति