________________
५० ]
बृहवृत्ति-लघुन्याससंवलिते [पाद. १ सू. १२६ ] भडुङ् 'पुन' २०४ ( उणादि) इति भडितः। भण्ड्यते स्म भण्डितः । सदा माद्यति स्म सदामत्तः । कम्बलं हरति कम्बलहारः। पर्णवत् आढको देयोऽस्य, कर्ण्यते कर्णः कर्णवदाढको भेद्योऽस्य, बकवत्सपथ्यस्य, रक्षोवन्मुखं यस्य, जङ्घा रथो यस्य, उत्काशते अच्, कं सुखं ददाति 'पृका' ७२९ इति किदुः। तं मध्नाति, 'मिवमि' ५१ ( उणादि) इति कटुकः तं मथ्नाति, विषं पुटति, मूले निकषन्ति अत्रेति, 'गोचरसंचर' ५-३-१३१ इति कर्ष कायति, उपरि मेखला यस्य, कडति 'सृपृप्रथि' ३४७ ( उणादि) इति कडमः । कृश्यति 'नाम्युपान्त्य' ६०९ ( उणादि) इतिके कृशः । पटति 'शलिवलि' इति पटाकः, कोष्ठुना पद्यते 'पदरूज' ५-३-१६ इति क्रोष्टुवत्पादौ यस्य, क्रोष्टुवन्माया यस्य, शीर्ष मिमीते, षगेष्ठगे स्थग संवारकं लाति, पदयते पदकः, वर्म वपुः कायति, पुष्करे सीदति, विशंत प्रवेशने, 'तङ्कि' ६९२ ( उणादि) इत्यधिकारे रिः विश्रिः, क्लादीयते कुद्रिः । अजस्येव बस्तिरस्य । यासोश्यापर्णान्तगोपवनादेः ॥ ६. १. १२६ ॥
यजन्तस्यान्तस्य च बहुत्वविशिष्टे गोत्रेऽर्थे वर्तमानस्य यः स प्रत्ययस्तस्यास्त्रियां लुप् भवति गोपवनादिभ्यः श्यापर्णान्तेभ्यो विहितं वर्जयित्वा। गोपवनादिविदाद्यन्तर्गणः । गार्ग्यः, गाग्यौँ, गर्गाः, वात्स्यः, वात्स्यौ, वत्साः, वैदः, वैदौ, विदाः, और्वः, और्वो, उर्वाः, गर्गमयम्, गर्गरूप्यम् अश्यापर्गान्तगोपवनादेरिति किम् ? गौपवनाः, शेग्रवाः, वैन्दवाः, ताजमाः, आश्ववतानाः, श्यामाकाः, श्यापर्णाः । केचित्तु मठरराजमाऽवतानाऽश्वश्याम्याकशब्दानपि गोपवनादिषु पठन्ति । माठरा इत्यादि । श्यापर्णान्तग्रहणं किम् ? हारितः, हारितो, हरिताः। गोपवनादिग्रहणं किम् ? धेनवः, धनवी, धनवः । बहुष्वित्येव ? गार्ग्यः, बैदः बैदस्य बैदयोपित्यानि बिदा इत्यत्र विजि लुप्तेऽअन्तं बहुष्विति लुप् । बिवानामपत्यं बैदः बैदौ इत्यत्र विजि लुप्तेऽन्तं न बहुष्विति लुप् न भवति । इप्रत्यय विषयेऽप्यत्रो लप् न भवति ‘न प्राग्जितीये स्वरे' (६-१-१३५) इति प्रतिषेधात् । बिदानामपत्यं बहवो माणवका बिदा इत्यत्र चाजन्तं बहुष्विति भवत्येव । कश्यपप्रतिकृतयः काश्यपा इत्यत्र यद्यपि प्रत्ययो गोत्र उत्पन्नस्तथापि तदन्तं नेदानीं गोत्र बहुत्वे क तहि प्रतिकृतिष्विति लुप् न भवति, अस्त्रियामित्येव । गायः, वैद्यः स्त्रियः । पञ्चभिर्गार्गीभिः क्रीतः पञ्चगर्गः दशगर्गः पट इत्यत्र विकणो लुप: पित्त्वात्पुवद्भावेन स्त्रीत्वनिवृत्ते लुप् । गोत्र इत्येव ! औत्साश्चात्त्राः, उत्सादेरञ्, पौनभंबाः । पौत्राः, दौहित्राः, नानान्द्राः । 'पुनर्भू पुत्रदुहितृननान्दरनन्तरेऽञ्' (६-१-३९) । पारशवाः। 'परस्त्रियाः परशुश्वासावर्गा' (६-१-४०) इत्यञ् । कथं प्रियो गार्यो गाग्र्यो वा येषां ते प्रियगार्या