SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ 8 ] श्रीसिद्धहेमचन्द्र शब्दानुशासने T परवल्लिङ्गतापवादोऽस्य पाठः । वृत्रोऽन्धकारः रिपुश्च, मन्त्रः ऋगादिलक्षणः, श्रमित्रा वैरी । अरिनामत्वादेव सिद्धे संयुक्तरान्तत्वात् क्लीबत्वबाधनार्थं वचनम्, कटप्रः समूहः 'पुण्ड्रो दैत्यविशेषेक्षुभेदयोरतिमुक्तके' प्रारः प्रारकूट:, द्रवनामत्वात् क्लीवत्वे प्राप्तेऽस्य पाठ: । अथ लान्ता: २६ कल्लोलस्तरङ्गः, प्रर्थप्राधान्यादुल्लोलोऽपि, उल्ल: सूरणः, खल्लः कृतौ हस्तपादावमर्दनाख्यरुजि च, तल्लस्तडागः ॥ १२ ॥ कण्डोलपोटगलपुद्गल कालवाला वेला गलो जगलहिङ गुलगोलफालाः । स्याद्देवलो बहुलतण्डुलपत्रपाल वातूलतालजडुला भृमलो निचोलः ।। १३ ॥ कण्डोलः पिटकाख्यं भाजनम्, पोटगलः काशः नडश्च, पुद्गलः परमाणुः देहश्च । कालो मृत्युः, वालोऽश्वकरिवालधिः, तुटो तु बाहुलकात् स्त्रियाम्, आवेलश्चवितताम्बूलम्, गल: सर्जरसः, अर्थप्राधान्यात् कलकल इत्यपि कण्ठे तु तन्नामत्वादेव पु ंस्त्वम् । द्रवनामत्वात् क्लीवत्वे प्राप्तेऽस्य पाठः, जगलः पिष्टमद्यम्, हिङ गुलं दारदं, गोल: सर्वतोवृत्तः बालक्रीडनकाष्टे स्त्रीपत्राखनादौ क्लीब:, यस्तु गोल एव गोलक इति स्वार्थिकप्रत्ययान्तो मृते भर्तरि जारजस्य वाचकः स श्राश्रयलिङ्गः । फाल: कुशी, देवलः देवायतनम्, बहुल: कृष्णपक्षः, तण्डुलः धान्यसारः विडङ्गं च । पत्रपालः दोर्घाछुरी । वातूलः वातसमूहः वातासहे चोन्मत्ते चाश्रयलिङ्गः । तालः गीतकालक्रियामान करतलादी । जडुलो देहे कृष्णं लक्ष्म । भृमलो रोगविशेषः, निचोलः निचुलकम्, उपसर्गस्यातन्त्रत्वात् चोलः स्त्रीणां कूर्पासकश्चोलः ।। १३ ।। कामलकुद्दालावयवस्वाः स्रुवरौरवयावाः माधवपरणवादीन वहावध वकोटीशांशाः कामलो 'मरौ रोगेऽवतंसे ना कामलस्त्रिषु कामुके' कुद्दालः खनित्रविशेषः । अथ वान्ताः १२–अवयवः अङ्गम् । स्व आत्मा स्वभावः ज्ञातिश्च, अर्थे तु पुंक्लीब: प्रात्मीये तु गुणवृत्तित्वादाश्रयलिङ्गः । स्रवः स्र ुग्भेदः, रौरवो नरकभेदः, यावः अलक्तकः, शिवो वेदादिः, दावो अरण्यम्, वह्निविशेषे तु पु ंस्त्वं सिद्धमेव, अर्थप्राधान्याद्दव इत्यपि 'कानने वनवह्नौ च स्याद्दावो दववन्नरि', माधवो मधुमिश्र प्रासवः, स्वार्थिके के माधवकः, माघे मासभेदे मधौ विष्णौ च सिद्धमेव पुंस्त्वम्, स्त्रियामपीति कश्चित् परणव: पटहः, प्रादीनवो दोषः परिक्लिष्ट : दुरन्तश्च, हाव: भावसूचकः, ध्रुव प्रतौ शिवे शङ्क इत्यादि । अथ शान्ताः ७ कोटीशो लोष्टभेदन:, अर्थप्राधान्यात् कोटिशोऽपि, अंश: भागः, स्पश: संपरायः प्रणिधिश्च, 'वंशो वर्ग कुले वेरणी पृष्ठस्यावयवेऽपि च ॥ १४ ॥ कुशोड्डीशपुरोडाश- वृष कुल्मासनिष्कुहाः । ग्रहनिवू हकलहाः पक्षराशिवराश्यृषिः ।। १५ ।। शिवदावौ । स्पशवंशौ ॥ १४ ॥
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy