________________
8 ]
श्रीसिद्धहेमचन्द्र शब्दानुशासने
T
परवल्लिङ्गतापवादोऽस्य पाठः । वृत्रोऽन्धकारः रिपुश्च, मन्त्रः ऋगादिलक्षणः, श्रमित्रा वैरी । अरिनामत्वादेव सिद्धे संयुक्तरान्तत्वात् क्लीबत्वबाधनार्थं वचनम्, कटप्रः समूहः 'पुण्ड्रो दैत्यविशेषेक्षुभेदयोरतिमुक्तके' प्रारः प्रारकूट:, द्रवनामत्वात् क्लीवत्वे प्राप्तेऽस्य पाठ: । अथ लान्ता: २६ कल्लोलस्तरङ्गः, प्रर्थप्राधान्यादुल्लोलोऽपि, उल्ल: सूरणः, खल्लः कृतौ हस्तपादावमर्दनाख्यरुजि च, तल्लस्तडागः ॥ १२ ॥
कण्डोलपोटगलपुद्गल कालवाला
वेला गलो जगलहिङ गुलगोलफालाः ।
स्याद्देवलो बहुलतण्डुलपत्रपाल
वातूलतालजडुला भृमलो निचोलः ।। १३ ॥
कण्डोलः पिटकाख्यं भाजनम्, पोटगलः काशः नडश्च, पुद्गलः परमाणुः देहश्च । कालो मृत्युः, वालोऽश्वकरिवालधिः, तुटो तु बाहुलकात् स्त्रियाम्, आवेलश्चवितताम्बूलम्, गल: सर्जरसः, अर्थप्राधान्यात् कलकल इत्यपि कण्ठे तु तन्नामत्वादेव पु ंस्त्वम् । द्रवनामत्वात् क्लीवत्वे प्राप्तेऽस्य पाठः, जगलः पिष्टमद्यम्, हिङ गुलं दारदं, गोल: सर्वतोवृत्तः बालक्रीडनकाष्टे स्त्रीपत्राखनादौ क्लीब:, यस्तु गोल एव गोलक इति स्वार्थिकप्रत्ययान्तो मृते भर्तरि जारजस्य वाचकः स श्राश्रयलिङ्गः । फाल: कुशी, देवलः देवायतनम्, बहुल: कृष्णपक्षः, तण्डुलः धान्यसारः विडङ्गं च । पत्रपालः दोर्घाछुरी । वातूलः वातसमूहः वातासहे चोन्मत्ते चाश्रयलिङ्गः । तालः गीतकालक्रियामान करतलादी । जडुलो देहे कृष्णं लक्ष्म । भृमलो रोगविशेषः, निचोलः निचुलकम्, उपसर्गस्यातन्त्रत्वात् चोलः स्त्रीणां कूर्पासकश्चोलः ।। १३ ।।
कामलकुद्दालावयवस्वाः स्रुवरौरवयावाः माधवपरणवादीन वहावध वकोटीशांशाः
कामलो 'मरौ रोगेऽवतंसे ना कामलस्त्रिषु कामुके' कुद्दालः खनित्रविशेषः । अथ वान्ताः १२–अवयवः अङ्गम् । स्व आत्मा स्वभावः ज्ञातिश्च, अर्थे तु पुंक्लीब: प्रात्मीये तु गुणवृत्तित्वादाश्रयलिङ्गः । स्रवः स्र ुग्भेदः, रौरवो नरकभेदः, यावः अलक्तकः, शिवो वेदादिः, दावो अरण्यम्, वह्निविशेषे तु पु ंस्त्वं सिद्धमेव, अर्थप्राधान्याद्दव इत्यपि 'कानने वनवह्नौ च स्याद्दावो दववन्नरि', माधवो मधुमिश्र प्रासवः, स्वार्थिके के माधवकः, माघे मासभेदे मधौ विष्णौ च सिद्धमेव पुंस्त्वम्, स्त्रियामपीति कश्चित् परणव: पटहः, प्रादीनवो दोषः परिक्लिष्ट : दुरन्तश्च, हाव: भावसूचकः, ध्रुव प्रतौ शिवे शङ्क इत्यादि । अथ शान्ताः ७ कोटीशो लोष्टभेदन:, अर्थप्राधान्यात् कोटिशोऽपि, अंश: भागः, स्पश: संपरायः प्रणिधिश्च, 'वंशो वर्ग कुले वेरणी पृष्ठस्यावयवेऽपि च ॥ १४ ॥ कुशोड्डीशपुरोडाश- वृष कुल्मासनिष्कुहाः ।
ग्रहनिवू हकलहाः पक्षराशिवराश्यृषिः ।। १५ ।।
शिवदावौ । स्पशवंशौ ॥ १४ ॥