SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ ३९८ ] बृहद्वृत्ति- लघुन्याससंवलिते [ पाद. ४ सू० ११२-११३ ] गिर्योरिति नामिनो दीर्घत्वे । काक्यर्थं वास्यर्थमित्यत्र तु पदस्येति यलोपे यत्वस्यासिद्धत्वम् । अथ सखीयतीति क्विपि अल्लुको यविधौ स्थानिवत्त्वा - भावाद्यलुकि ङसि ' योऽनेकस्वरस्य ' (२-१-५६ ) इति यस्य 'वोः ' (४-४-११२ ) इत्यादिना क्विबाश्रयो लुक् कथन्न भवति । बहिः प्रत्ययाश्रयत्वेन बहिरङ्गस्य यस्य अन्तःक्विवाश्रये लुक्यसिद्धत्वात् । १११ 6 न्या० स० न संधि० - मधुक् इति अत्र 'न संधि० ' ७-४ -१११ इत्यनेन स्थानित्वनिषेधः प्रवर्त्तते, असदुद्विधिकार्ये सलुकि णिलुकः स्थानित्वं न भवति । ऊमदेशस्येति ऊङ्प्रत्ययादेशो वकारोऽपि प्रत्ययस्तस्मिन् धस्य पदत्वे 'घुटस्तृतीयः २-१-७६ इति धस्य दत्वं, तन्निषेधे संयोगान्तत्वात् 'पदस्य २-१-८९ इति लुग्वा प्राप्नोतीत्याशङ्का । लुप्यवृल्लेत् ।। ७. ४. ११२ ॥ परस्य प्रत्ययस्य लुपि सत्यां लुब्भूतपरनिमित्तकं पूर्वकार्यं न भवति 'अय्वृल्लेनत्' य्वृल्लत्वमेनच्च वर्जयित्वा । तद्, अत्र स्थानिवद्भावप्रतिषेधात् त्यदाद्यत्वसत्वे न भवतः । गर्भस्यापत्यानि गर्गाः, गर्गादित्वाद्यञ् । ' यञञोऽश्यापर्णान्तगोपवनादेः' ( ६-१-१२६) इति लुप् । कुवल्याः विकारः फलं कुवलम् । हेमादित्वादन् । 'फले ' ( ६-२-५८) इति तस्य लुप् । अत्र वृद्धिर्न भवति । प्लुप्यपि लुब्रूपतास्त्येव, तेन पञ्चगोणिरित्यत्रेकणः प्लुपि वृद्धिर्न भवति । लुपीति वचनात्लुकि भवत्येव, गोमान् यवमान् । अत्र सिलुकि तन्निमित्तं दीर्घत्वं भवति । लुपीति सप्तमी निर्देशात् पूर्वस्य यत्कार्यं प्राप्तं तन्निषिध्यते । समुदायस्य तु भवत्येव । पयः, साम, पञ्च, सप्त । अत्र पदसंज्ञा तथा च तन्निबन्धनानि रुत्वनलोपादीनि भवन्ति । कथं पापक्ति पापचीतीत्यत्र द्वित्वम् ? नेदं यङि निमित्ते किंतु यङन्तस्य । अय्वृल्लेन दिति किम् ? यवृत् व्यध्, वेविद्धि । श्वि, शोशवीति । ग्रह, जरीगृहीति । लु, कॄ निजागलीति । एनत्, एनत्वश्य, एनच्छ्रितकः । स्थानीवावर्णविधाविति लुपः स्थानिवद्भावेन प्राप्तानां पूर्वेषां कार्याणां प्रतिषेधार्थं वचनम् । ११२ । • " न्या० स० लुप्यय्वृ०–पञ्चगोणिरिति ' क्यङ्मानि' ३-२-५० इति पुंवन्न भवति, झ्यादेर्गोणस्येत्यत्र गोणीशब्दवर्जनात् एनच्छ्रितक इति नन्वत्रैतच्छब्दस्य साकाङ्क्षस्यासमर्थत्वात् कथं समास एनदादेशश्च ? उच्यते, अर्थात् प्रकारणादवा अपेक्ष्ये निर्ज्ञाते समास एनदादेशश्च भवत्येव । विशेषणमन्तः ।। ७. ४. ११३ ॥ विशिष्यतेऽनेनेति विशेषणम्, विशेषणं विशेष्यस्य समुदायस्यान्तोऽवयवो "
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy