________________
[पाद. ४. सू. ८१-८३] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [ ३८३
प्लुप् चादावेकस्य स्यादेः ॥ ७. ४. ८१ ॥ ___ एकशब्दस्य वीप्सायां द्विरुक्तस्यादौ वर्तते य एकशब्दस्तत्संबन्धिनः स्यादेः प्लुप् भवति, पित्करणं पुवद्भावार्थम् । अत एवातद्धितेऽपि लुपि पुवद्भावः । एकैकः, एकैका, एकैकस्याः, एकएका, एकएकस्याः, अत्र विरामस्य विवक्षितत्वात्पुवद्भावे सति संधिकार्य न भवति । यथा अग्रे अग्रे सूक्ष्माः, यथा वा, ऋक ऋगिति । आदिपदस्थ स्यादेः प्लप्युत्तरेणाभेदाश्रयणे स्याद्यन्तत्वात् 'सर्वादयोऽस्यादौ' (३-२-६१) इति पुवद्भावो न प्राप्नोतीति लुपः पित्त्वं विधीयते । चकार उत्तरत्र प्लुपद्विवंचनयोः समुच्चयार्थः । इह तु द्विर्वचनं पूर्वेणैव सिद्धम् । प्लुप्मात्रं विधीयते । आदाविति किम् ? उत्तरोक्तो मा भूत् ।८१ ___ न्या० स० प्लुप् चा०-आदिपदस्येत्यादि ननु चात्र स्यादेलृपा निवृत्तेः 'सर्वादयोऽस्यादौ' ३-२-६१ इति पुंवद्भावो भविष्यति किं पित्त्वविधानेन ? इत्याशङ्का । द्वन्दं वा ॥ ७. ४. ८२ ॥
द्वन्द्वमिति वीप्सायां द्विरुक्तस्य द्विशब्दस्यादौ स्यादेः प्लप इकारस्याम् भाव उत्तरत्रेकारस्यात्वं स्यादेश्चाम्भावो वा निपात्यते । द्वन्द्वं तिष्ठतः, द्वौ द्वौ तिष्ठतः । नरकपटलान्यधोऽधोद्वन्द्वं हीनानि । द्वाभ्यां द्वाभ्यां हीनानि द्वन्द्वं युद्धं वर्तते। द्वयोर्द्वयोर्युद्धं वर्तते द्वन्द्वं कृतं द्वाभ्यां द्वाभ्यां द्वाभ्यां कृतम्, द्वन्द्वं स्थितं द्वयोर्द्वयोः स्थितम् ।८२।। रहस्यमर्यादोक्तिव्युत्क्रान्तियज्ञपात्रप्रयोगे ॥ ७. ४. ८३ ॥
वीप्सायामिति निवृतम् । द्वन्द्वमिति द्विशब्दस्य द्विवचनं शेषं पूर्ववत् रहस्यादिषु गम्यमानेषु निपात्यते । रहस्ये, द्वन्द्वं मन्त्रयन्ते, रहस्यं मन्त्रयन्त इत्यर्थः। मर्यादोक्तौ, आचतुरं हीमे पशवो द्वन्द्वं मिथुनायन्ते। माता पुत्रेण पौत्रेण प्रपौत्रेण तत्पुत्रेण च मैथुनं यातीत्यर्थः। व्युत्क्रान्ती, द्वन्द्वं व्युत्क्रान्ताः द्वैराश्येन भिन्ना इत्यर्थः । व्युत्क्रान्तिर्भेदः । यज्ञपात्रप्रयोगे, द्वन्द्वं यज्ञपात्राणि प्रयुनक्ति । द्वे द्वे प्रयुनक्तीत्यर्थः। रहस्यादिष्विति किम् ? द्वौ तिष्ठतः । उक्तिग्रहणं शब्दोपात्तायां मर्यादायां यथा स्यात् प्रकरणादिगम्यायां मा भूदित्येवमर्थम् । द्वन्द्वः समासः, द्वन्द्वः कलहः, द्वन्द्वं युद्ध, द्वन्द्वं युग्मम्, द्वन्द्वानि सहते, दुःखानीत्यर्थः । अत्र द्वन्द्व इति शब्दान्तरम् ।८३।