________________
३४० ] बृहद्वृत्ति-लघुन्याससंवलिते [पाद. ३ सू. १२४-१२७ ] विद्यन्ते त्रयो यस्य सोऽत्रिः । शोभनास्त्रयो यस्य सुत्रिः निर्गतास्त्रिशदस्य, निस्त्रिशत् । डित्वमन्त्यस्वरादिलोपार्थम् ।१२३।
न्या० स० नञ्०-नग्रहणमिति अव्ययद्वारेणापि सिद्धे । संख्याव्ययादगुलेः ॥ ७. ३. ९२४॥
- संख्याया अव्ययाच्च परो योऽङ्गुलिशब्दस्तदन्तात्तत्पुरुषात् डः समासान्तो भवति । द्वयोरगुल्योः समाहारः ब्यङ्गुलम्, व्यङ्गुलम् । द्वे अङ्गुली प्रमाणमस्य मात्रट तस्य लुप्, ततः समासान्तः। व्यङ्गुलम्, व्यगुलम्, व्यङ्गुलप्रियः, त्र्यफुलप्रियः, अव्यय,-निरगुलम् अत्यगुलम्, तत्पुरुषादित्येव ? उपाङ्गुलि, पञ्चाङ्गुलिहस्तः। अनगुलिः पुरुषः । कथमात्मामुलं प्रमाणागुलम् उत्सेधाङ्गुलमिति ? अगुलशब्दः प्रमाणवाची प्रकृत्यन्तरम्। यथा 'स्वेनाङ्गुलप्रमाणेनागुलानां शतं पुमान्' । हस्तोऽङगुलविशत्येति ।१२४। बहवीहेः काष्ठे टः ॥ ७. ३. १२५॥
अमुल्यन्ताद्वहुव्रीहे: काष्ठे वर्तमानात् ट: समासान्तो भवति । द्वे अङ्गुली यस्य व्यङगुलम् । व्यङ्ग्रलं, चतुरङ्गुलम्, पञ्चाङ्गुलम् । अङ्गलिसदशावयवं धान्यकण्टकादीनां विक्षेपणकाष्ठमेवमुच्यते । बहुव्रीहेरिति किम् ? उपाङगुलि, अत्याला यष्टिः । काष्ठ इति किम् ? पञ्चाङ्ग लिहस्तः । अङ्गलेरिति निर्देशादमुलीशब्दान्तान्न भवति । द्वावमुलीसदृशाववयवो यस्य तत ब्यङ्गलीकम् दारु। 'न कचि' (२-४-१०४) इति इस्वाभावः, टकारो ड्यर्थः । दीर्घाङगुली। तीक्ष्णाङ्गली यष्टिः ।१२५॥ सक्थ्यक्ष्णः स्वाङ्गे ॥ ७. ३. १२६ ॥
स्वाङ्गवाची यः सक्थिशब्दोऽक्षिशब्दश्च तदन्तादहुव्रीहेष्टः समासान्तो भवति । दीर्घ सक्थि यस्य दीर्घसक्थः, दीर्घसक्थी, गौरसक्थः, गौरसक्थी, विशालाक्षः, विशालाक्षी, कमलाक्षः, कमलाक्षी, स्वक्षः, स्वक्षी। सक्थ्यक्ष्ण इति किम् ? सुबाहुः, दीर्घजानुः । स्वाङ्ग इति किम् ? दीर्घसक्थि शकटम्, स्थलास्थिरिक्षः। बहुव्रीहेरित्येव ? परमसक्थि, सदक्षि ।१२६।।
न्या० स० सक्थ्य०-स्थूलाक्षिरिक्षुरिति समासान्तविघेरनित्यत्वात् 'अक्ष्णोऽप्राण्यङगे' ७-३-८५ इत्यनेनापि न भवति ।। दिनेमूनों वा ॥ ७. ३. १२७ ॥
द्वि, त्रि इत्येताम्यां परो यो मूर्धन्शब्दस्तदन्ताबहुव्रीहेष्टः समासान्तो